Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
द्वादशपर्व
कथा संग्रह
॥१०॥
orcecreezee20
दुर्द्धरशुद्धचारित्र-तपज्ञान क्रियाधरः ॥२०५॥ चित्रकूटपुरे वीरे-शाकल्याणकवादिनः । करिष्यति परास्तं यः, चैत्यस्थ
IN दीपमालिका | द्रव्यलिङ्गिनः ॥२०६॥ अनेकशास्त्रकर्ता स, सरिः शुद्धप्ररूपकः । प्रबोध्यानेकभव्यात्मान् , धर्मे नियोजयिष्यति ॥२०७॥
IN पर्व-कथा श्रीजिनदत्तमरीश-स्तच्छिष्यो जिनशासने । महापभावको जने. युगवरो भविष्यति ॥२०८॥ सच्चारित्रप्रभावेण, यस्य सेवा सुराअपि । करिष्यन्ति द्विपञ्चाश-द्वीराश्च योगिनीगणः ॥२०९॥ प्रतिबोध्यैकळक्षत्रिंश-त्सहस्रजनान्पुनः । यः स्वदेशनया जैन-धर्म संस्थापयिष्यति ॥२१०॥ अस्यां परम्परायां च, शुद्धायामीदृशा वराः। अनेकशो भविष्यन्ति, धर्माचार्या धुरन्धराः ॥२११॥ तस्मिन्काले भविष्यन्ति, श्रीहेमचन्द्रसूरयः । वरा कुमारपालाख्य-नृपतिप्रतिबोधकाः ॥२२॥ एवं बहव आचार्याः, श्रावकाच प्रभावकाः । भविष्यन्ति करिष्यन्ति, श्रीजिनशासनोन्नतिम् ॥२१३॥ अस्यां पसम्पदमवाप्य ततः श्रुतं च ॥१॥ इति चित्रकूटीयमहावीरप्रशस्तिपराभिधानायामष्टसप्ततिकायां । तथा " के वा सद्गुरवोऽत्र चारुचरणाः श्रीसुश्रुता विश्रुताः ?" इत्येतत्प्रश्नस्योत्तरे "श्रीमदभयदेवाचार्याः" इति जैन-श्रेयस्कर-मण्डल-महेशानाद्वारा मुद्रिते सटीकस्तोत्ररत्नाकरे द्वितीये विभागस्थे प्रश्नोत्तरेकषष्टिशतके । यञ्चोक्तं तत्रैव "हि श्रोजिनवल्लभ ! स्तुतिपदं कीदृग्विधाः १ के सताम्" इति प्रश्नस्योत्तरे “ मद्गुरवो जिनेश्वरसूरयः" इति, तथा अष्टसप्ततिकायां " जिनेश्वरसूरिशिष्यः” इति च, तत्तु स्वं गार्हस्थ्यासमुद्धृत्य धर्मबोधं ज्ञानादिगुणोत्कर्ष च सम्प्रापकत्वादुपकारं संस्मरद्भिश्चत्यवासित्वगुरुत्वमधिकृत्यैवोक्तं तेभ्यः सतां स्तुतिपदत्वं, न छुपसम्पन्नोपसम्पदावस्थायामपि सद्गुरुत्वं, तत्तु युक्तमेव, यतो न भूव॑स्तेऽद्यकालीनक्षुद्रमनुजा इव कृतोपकारिण उपकारस्यास्म
रिः कृतघ्नाः; किन्त्वतीवोच्चत्तमाः कृतज्ञाः शिष्टाश्चापि, यदवोचुः श्रीमन्मलयगिरिसूरयः स्वयं षडशीतिवृत्तिप्रारम्भे-" न चायमाचार्यों न शिष्टः" इति, तथा “शिष्टश्चायमण्याचार्यः" इति तस्यैवान्यवृत्तौ श्रीमद्धरिभद्रसूरयः । शिष्टानां त्वेषेव प्रणालिका- INT १००॥ यत्कल्पान्तेऽप्यविस्मरणं कृतोपकारस्मरणस्य लवमात्रस्यापीति ।
Decemerocococococha
For Private and Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127