Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 110
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह ॥ १०५॥ OBCCCIPESCERetence पुष्करावर्त्तमेघेन, भूमितापो गमिष्यति । क्षीरोदाख्यद्वितीयेन, धान्यनिष्पत्तियोग्यभूः ॥२८॥ घृतोदकत्तीयेन, भूमिमेघेन चिक्कणा। शुदोदकचतुर्थेन, सवौंषधिसमुद्भवः ॥२८४॥ रसोदकाख्यमेघेन, पञ्चमेन भविष्यति । रसोत्पत्तिश्च IN IN दीपमालिका का पर्व-कथा पञ्चत्रि-शद्दिनमेघवर्षणात् ॥२८५॥ त्रिभिर्विशेषकम् ॥ वृक्षौषधिलताधान्य-तृणादीनि तदा स्वयम् । निष्पत्स्यन्तेऽय तान् दृष्ट्वा, यास्यन्ति ते विलाबहिः ॥२८६॥ यदा भरतभूः पुष्प-फळधान्यादिसंयुता । भविष्यति तदा ढोका, भक्षिष्यन्ति फलादिकम् ॥२८७॥ ततो यथायथा काल, आयास्यति तथातथा । संपत्संहननायूंषि, बलवीर्यावगाहना ॥२८८॥ रूपगन्धरसस्पर्शा, अपूर्वाः सर्ववस्तुषु । वदिष्यन्ति नृतिर्यक्षु, धान्यफलतृणादिषु ॥ २८९ ॥ युग्मम् ।। ऋतवः सलिला बाता, भविष्यन्ति मुखाकराः। पुनर्नराश्च तिर्यश्चो, गतरोगाः क्रमेण च ॥ २९० ॥ तस्यादौ मध्यदेशे हि सप्तकुळकराः पुनः। भविष्यन्ति नराधीशा, राज्यनीतिप्रवर्तकाः ॥२९१ ॥ विमलवाहनस्तत्र १, सुदामः २, सङ्गमस्तथा ।। सुपार्थों ४ दत्तको ५ भावी, सुमुखः ६ समुचिः ७ क्रमात् ॥२९२॥ जातजातिस्मृतिस्तत्र, नृपो विमसवाहनः । निवेशयिष्यति ग्राम-पुरादि राज्यहेतवे ॥ २९३ ॥ करिष्यति ततो राजा, हस्तिगोऽश्वादिसङ्ग्रहम् । व्यवहाराणि शिल्पानि, लिपिकां गणितं तथा ॥२९४॥ रन्धनादिक्रियां सर्वां, व्यञ्जयिष्यति भूपतिः। प्रजाहिताय वर्णानां, चतुष्कं स्थापयिष्यति ॥२९५॥ युग्मम् ।। तृतीयारत्रिवर्षे च, साष्टिमासके गते । समुचिभूपतिर-पुरे भद्रा प्रियाऽस्य च ॥२९६॥ चतुर्दशमहास्वप्न-सूचितो नन्दनस्तयोः। द्वासप्ततिवर्षायु-हेमरुक सिंहलाञ्छनः ॥ २९७ ॥ जन्मादिभिर्महावीर-तुल्यः श्रेणिकजीवकः । भविष्यत्याद्यतीर्थेशः, पद्मनाभजिनेश्वरः ॥२९८॥ त्रिभिर्विशेषकम् ।। ततश्च पातिलोम्येन, प्राग्वत्पूर्वार्हतां समाः। भविष्यन्ति तदा सर्वे, क्रमातीर्थङ्करा अमी ॥२९९॥ श्रेणिकभूपतेर्जीवः, पद्म 10॥ १०५॥ camera For Private and Personal Use Only

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127