Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir CARE | रतिबलो ५, महाबलो ६ बलः ७ पुनः ॥३१६॥ द्विपृष्ठाख्य ८ त्रिपृष्ठाख्यो ९, भाविनश्चार्द्धचक्रिणः । तिलको ११ द्वादशपर्व| लोहजडाख्यो २, वज्रजट्टश्च ३ केसरी ४ ॥३१७॥ बलिः ५ प्रहादनामा ६ चा-ऽपराजितश्च ८ भीमकः ८।। दीपमालिका कथा संग्रह पर्व-कथा सुग्रीवाख्य ९ इमे भावी-नवक प्रतिविष्णवः ॥३१८॥ जय १ विजय २ भद्राख्य ३-सुप्रभाख्य ४ सुदर्शनाः ५। ॥ १०७ MINI नन्द ६ नन्दन ७ पद्माख्य ८-सङ्कर्षणा ९ बला नव ॥३१९॥ भविष्यन्त्येवमेते हि, त्रिषष्टिपुरुषोत्तमाः। भविष्य तश्चतुर्थारे, चरमौ जिनचक्रिणौ ॥३२०॥ ततः परं भविष्यन्ति, युगलिका नराः पुनः कल्पवृक्षसमुत्पत्तिधर्माभावश्च पूर्ववत् ॥ १२१ ॥ उत्सपिण्यवसर्पिणी, एवमेव च भारते । गताः पूर्वमनन्ताश्चा-ऽऽयास्यन्त्यनन्तशः पुनः ॥३२२॥ एवं पञ्चमषष्ठार-स्वरूपं च निरूपितम् । मयेदं गौतम ! प्राणि-वर्गप्रज्ञापनाय च ॥१२३ ।। ततश्च कार्तिकस्यामा-वास्यारात्रेश्च पश्चिमे । समये स्वातिनक्षत्रे, निर्वाणमगमत्प्रभुः ३२४॥ इदानीं तु गतो भावो द्योतोऽस्माभिरतः परम् । द्रव्योद्योतं करिष्यामो, जने तत्स्मृतिहेतवे ॥३२५॥ ध्यात्वेति मनुजैः स्वस्य, गृहाणामालकादिषु । धृत्वा रत्नमयान् दीपान , विहिता दीपमालिका ॥ ३२६ ॥ ततो रूप्यमया दीपा-स्ततो जाताश्च मृन्मयाः। प्रतिपदि समुत्पन्नं, केवलं गौतमपभोः ॥३२७॥ भगवद्भगिनी शोकं, दूरीकर्त दिनेऽपरे । स्वगृहे भोजयामास, स्वभ्रातृनन्दिवर्द्धनम् ॥३२८॥ ततो भ्रातृद्वितीयाऽभू-दिति सुहस्तिसरिभिः। प्रोक्तं हे सम्प्रते! दीपा-लिकापर्वेदमुत्तमम् ॥३२९|| अस्मिन्दिने महावीर-प्रभुः शिवङ्गतस्ततः। गौतमस्य समुत्पन्नं, केवलज्ञानदर्शनम् ॥३३०॥ अतो राजन्निदं पर्व, समग्रसिद्धिदायकम् । शुभेच्छुभिः सफलोकार्य, विशिष्टधर्मकर्मणा ॥ ३३१ ॥ युग्मम् ।। eaderzzraepapezoexecommer For Private and Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127