Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
द्वादशपर्व
सुव्रतश्रेष्ठी कथा
कथा-संग्रह
११४॥
Dececlocococcoom
रिद्धीहिं संपन्नो, सुकुटुंबेणं च सयणपरियरियो। दालिई दोहग्गं, रोगाईयं च दरओ नेइ ॥ ४७ ॥ सो सुरनरसुहमणुभविउ, कमेण सिवसंपयं च पाविज्जा। कम्मक्खय संजुत्तो, इकारसितवप्पभावेण ॥४८॥ तत्तो सरेण सिहं, एगारसि एगवरिसियं काउं। आराहिस्सं नाणं, चरणं चित्र तवोविहाणेणं ॥ ४९॥ तत्तो सूरो सिट्ठी, सकुटुंबो भावभावियस्संतो। इक्कारसिदिवसम्मि य, उववास मोणसंजुत्तं ॥५०॥ इकारसि इक्कारस, संखा काऊण निययसत्तीए। इक्कारस अंगाणं, लिहावणं पूपणं च कयं ॥५१॥ एगवगारसंखा-वणिय इकारिगार संखाय । फलविगइढोयणं पुण, वच्छल्लं संघपूर्व च ॥५२॥ तवोविहाणाणंतर-पअरसदिवसेहि भावणाजुत्तो। तकालं चिय सलेणं, निहणं मरो वि पावेइ ॥५३॥ इक्कारसितवकरणेणं, पत्तो कप्पम्मि आरणे देवो। इगवीससागराई, पालइ देवत्तणं तत्व ॥ ५४॥ चविऊणं तत्थ ठिो, जंबुद्दीवम्मि भरहभूमीए । सोरीपुरम्मि नयरे, समिद्धिदत्तस्स सिद्विस्स ॥ ५५ ॥ पीइमईमज्जाए, उयरे पुत्तत्तणे समुप्पनो। नवमाससड्ढसत्तम, दिणम्मि जामो य सुमुहुत्ते ॥५६॥ वह नाळनिक्खणत्यं, खणियभूमीए निहाणं नीसरियं । जणएण पुत्तजम्मे, बद्धावणयं कयं रम्मं ॥ ५७॥ बद्धावणम्मि अक्खय-पचाणि समागयाणि बहुयाणि । वारविलासिणिनहें, गंधवगायणं च तहा ॥ ५८॥ भट्टजण जयजयारव, वादित्तरवेण वाइयं तईया। तोरणझयपढागं, दाणं दीणाण दिन्नं च ॥ ५९॥ बारसगम्मि य दिवसे, मायापियएहि सयणमिलिएहिं । परिभुंजाविय कहियं, एयम्मि य पुत्तगन्मम्मि ॥६॥ सो सबभद्दपरिणामो, जा[ओ]इ (2) गेहम्मि रिदि उच्छाहो । एयस्स नाम दिज्जइ. सुब्वयकुमरुत्ति नामेणं ॥१॥
DeceDeceDepepepepen
॥ ११४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127