Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 124
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥ ११९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रायावि तं सुणिता, सपमोओ सिट्ठिगेहमावन्नो । बद्धावियो य सुन्वय - सिट्टी सहिओ पमोयपरो ॥ ११९ ॥ इक्कार पियासहिओ, सिट्टी राएण मंडिओ तम्हा । वत्थालंकरणेणं, धम्मपसंसं च कुणमाणो ॥ १२० ॥ तह भूयपेय डाइणि सायणि पमुहेहि य छळिउमारद्धो । धम्मपभावेण चिय, न छलंति य किण्हसप्पो वि ॥ १२१ ॥ एवं तमि पुण्णे, रयण मुत्तीय पवाल रुप्पाई । सोवण्णं सव्वनाणय, इक्कारससंखपरिमाणं ||१२२ || लड्डूय पकवान, गंठिया कारिया सुरम्मा य । मोणं कयए घट्टी, ताओ कण्णम्मि पविसेह (१) ॥ १२३॥ इय विहिणा सव्वं पि य, इकारसवण्ण धन लक्खाई। मेराईयं च सव्वं, उज्जवियं सिट्टिणा तत्थ ॥ १२४ ॥ तज्जाविय नियनिय-मुज्जवणं मंडयंति ते विहुपिहूयं । सत्तखित्ताण पुरओ, दोयंती य गुरुमाहपं ॥ १२५ ॥ तो कोएणं पच्छा, नियसत्तिमग्गलेण भावेणं । ढोहत्ता मुज्जवणं, नोयं तवं सफलियं तम्हा ॥ १२६ ॥ साम्मीयवच्छलं, संघस्स य पूयणं कथं रम्मं । दीणाइयाण दाणं, गुरुवएसं सुणंतेणं ॥ १२७॥ दानं क्षान्तिकरं सदा हितकरं संसारसौख्याकरं नृणां प्रीतिकरं गुणाकरकरं लक्ष्मीकरं किङ्करम् । स्वर्गवासकरं गतिक्षयकरं निर्वाणसम्पत्रं, वर्णायुर्वबुद्धिवर्द्धनकरं दानं प्रदेयं बुधैः ॥ १२८ ॥ छत्रे काञ्चनकुम्भसंभवभव राज्ये विपक्षक्षयः, श्रीकोटौ शुभपुत्रसन्ततिफलं हारेऽपि चिन्तामणिः । दाने पात्र पवित्रता तनुमतां, दुग्धान्धिमध्ये सिता, हृद्योद्यापनमेवमात्मतपसि श्रेयोभिरेवाप्यते ॥ १२९ ॥ तत्तो सुव्यसिट्ठिस्स, पत्तेयं भारिया पसवियाओ । एगं सयं च पुत्तं, दमुत्तरं च तहा पुत्ती इगारसगं ॥ १३० ॥ परिणाविया य सव्वे, पुत्ता सव्वे वि कन्ननवगं वा । कन्ना पुण दिन्नाओ महिड्द्रियाणं सुयवराणं ॥ १३१ ॥ For Private and Personal Use Only lezen सुत्रतश्रेष्ठी कथा ॥ ११९ ॥

Loading...

Page Navigation
1 ... 122 123 124 125 126 127