Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्व
कथा - संग्रह
॥ ९८ ॥
XoXoz
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्मानयिष्यन्ति तद्वाक्यं शास्त्रवेदिनः ॥ १९३॥ अत्रान्तरे भविष्यन्ति, श्रीहरिभद्रसूरयः । अनेकग्रन्थकर्तारः, शासनोयदुक्तं तपागच्छाचार्यैः श्रीमद्भिः कुलमण्डनाचार्यैः स्वकृतायां कल्पावचूर्य – “ गृहिज्ञाता तु सा यस्यां सांवत्सरिकातिचारालोचनं, लुबनं, पर्युषणायां कल्पसूत्रकथनं, चैत्यपरिपाटी, अष्टमं तपः, सांवत्सरिकं प्रतिक्रमणं च क्रियते " इति । एषा पर्युषणा " अभिवढियम्मि वीसा, इयरेसु सवीसइमासो" इति । पर्युषणाकल्पनिर्युक्तिः तथा “ अभिवढियवरिसे वसति राते गते। गिहिणा तं करेंति, तिसु चंदवरिसेसु सवीसति राते मासे गते गिहिणा तं करेंति" इति । निशीथचूर्णिः, इत्यादि शास्त्रप्रमाणैः प्राग्जेनटिप्पनककालेऽभिवर्द्धिते वर्षे विंशतिदिनेरनभिवर्द्धिते च वर्षे पञ्चाशद्दिनैः क्रियमाणाऽऽसीत्, यथा चोक्तं तैरेव श्रीकुलमण्डनाचार्यैः कल्पावचूयां-" पचविंशत्या दिनैः पर्युषितव्यमित्युच्यते तत्सिद्धान्तटिप्पनानुसारेण यतस्तत्र युगमध्ये पौषो युगान्ते चाषाढ एव वर्द्धते तानि च टिप्पनानि अधुना सम्यग् न ज्ञायन्तेऽतो दिनपश्चाशतैरेव पर्युषणा सङ्गतेति वृद्धाः । " एतेने निश्चियते - यत्साम्प्रतं लौकिक टिप्पने यः कोऽपि मासो वर्द्धतां परं सांवत्सरिककृत्यान्वितायाः पर्युषणायाः करणे पञ्चाशद्दिनानामनुवनमेव शास्त्राज्ञानुपालनं, अन्यथा “सवीसइराइ मासे विइकंते वासावासं पज्जोसवेइ, xxx अंतरावि य से कप्पर, नो से कप्पइ तं स्यणि उवायणावित्तए " इत्येतत्कल्पशास्त्राज्ञाया अतिक्रमणमेव । अन्यञ्च श्रावणभाद्रपदान्यतरवृद्धौ पाश्चात्यानां सप्ततिदिनानामुल्लङ्घनमपि न दोषाय, "नो से कप्पइ तं स्यणि उवायणावित्तए" इत्येतत्कल्पसमाचारपाठेन पौर्वात्यानां पञ्चाशद्दिनानामुल्लङ्घननिषेधवन्न क्वापि सप्ततिदिनानामुल्लङ्घननिषेधो दृश्यते, प्रत्युत “ अभिवढियम्मि वीसा " इत्यनेन कल्पनिर्युक्तिवाक्येन स्पष्टैव पाश्चात्यानां सत्ता, शतदिनानां सत्ता, अतएव हि श्रीकालिकाचार्यैर्नृपशालिवाहनाभ्यर्थनयाऽप्येकपञ्चाशत्तमे षष्ठीदिनेऽकृत्वेकोनपञ्चाशत्तमे चतुर्थीदिने कृता सांवत्सरिककृत्यविशिष्टा पर्युषणा सा च शास्त्रसम्मतत्वात्तकालवर्त्तिसङ्घेनानुमतमिति ।
For Private and Personal Use Only
दीपमालिका पर्व- कथा
।। ९८ ।।

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127