Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 101
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्व कथा-संग्रह ReacoconcepcPeacoccamera सर्वभावं विदन्नपि । पप्रच्छ भव्यबोधाय, भगवन्तं जिनेश्वरम् ॥१५९॥ पञ्चमपष्ठयोः स्वामि-बारकयोनिरूप्यताम् । IN 10 दीपमालिका स्वरूपं भगवान् पाइ, हे गौतम ! निशम्यताम् ॥१६०॥ निर्वाणान्मम सार्द्धष्ट-मासोत्तरे त्रिवत्सरे। अतिक्रान्ते चतु-|| IN पर्व-कथा 0 र्यारो-ऽत्र च समुत्तरिष्यति ॥१६१॥ स्थास्यति दुष्षमाख्यश्च, पञ्चमारस्ततः परम् । द्वादशाब्दे गते मोक्षा-न्मे ते शिवं भविष्यति ॥१६२॥ विंशतिवत्सरे याते, निर्वाणान्मम यास्यति । पञ्चमगणभृन्मोक्षं, सुधर्माख्यो मुनीश्वरः॥१६३॥R मम मोक्षाच्चतुःषष्टि-वर्षे गते गमिष्यति । जम्बूर्मोक्षं ततश्छेद, यास्यति दश वस्तुकम् ॥१६४॥ यथा-१ क्षपकोपशम-| श्रेणी २, ३ ज्ञानं च केवलाभिधम् । ४ परमावधिकं ज्ञानं, ५ मनःपर्यवकं पुनः ॥१६५॥ परिहारविशुद्धिश्च, सूक्ष्मादिसम्परायकम् । यथाख्यातं च चारित्रं-त्रयं ६ सदेकभेदकम् ॥ १६६ ॥ ७ आहारकशरीरं च, ८ पुलाकलब्धिक पुनः । ९ जिनकल्पश्च सिद्धयाख्य-१९ गतिरिमे दशेति च ॥१६७॥ ततः श्रीप्रभवस्वामी, जम्बूस्वामिप्रबोधितः। मनकस्य पिता शय्य-म्भवस्वामी ततः क्रमात् ॥१६८॥ श्रीयशोभद्रसूरीश-स्ततस्ततो भविष्यति । सम्भूतिविजयः सूरिभव्यसम्भूतिकारकः॥१६९॥ श्रीभद्रबाहुसरीशः, प्रभूतशास्त्रकारकः। भविष्यति ततः स्थूल-भद्रस्वामी ततः पुनः | ॥१७०॥ श्रुतकेवलिनचैते, षटु चतुर्दशपूर्विणः। ततोऽन्तिमचतुःपूर्व-विच्छेदमत्र यास्यति ॥ १७१॥ आयं संहननं वज्र-पभनाराचसंज्ञकम् । अत्र यास्यति विच्छेद, दुष्षमकालभावतः ॥१७२॥ आर्यमहागिरिः सूरि-स्ततस्ततो भविष्यति । आर्यसुहस्तिसूरीशः, सम्प्रतिभूपबोधकः ॥१७॥ जातजातिस्मृतिज्ञानः, स च सूर्युपदेशतः । सम्पतिभूपति न-धर्ममङ्गीकरिष्यति ॥१७४॥ स च त्रिखण्डभोक्ता च, ज्ञानी दानी पराक्रमी। धर्मज्ञो विनयी न्यायी, राजेश्वरो भविष्यति ॥१७५॥ | श्रीजिनचैत्यचैत्यैः स, भूतलं मण्डयिष्यति । पुनः सोऽनार्यदेशेषु, धर्म प्रवर्तयिष्यति ॥१७६॥ म्लेच्छेषु श्रावकाणांस, 2mcomorromecaCcccccc For Private and Personal Use Only

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127