Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥ ९५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुलसमुत्पन्नाः, करिष्यन्ति च दासताम् ॥ १४१ ॥ एवं निरूपितं तत्र दृष्टान्ताऽष्टोत्तरं शतम् । पुरा किलाभवन्पञ्च पाण्डवा वनवासिनः ॥१४२॥ तत्रान्यदा स्थिता भीमा-दयः स्वरक्षणाय च । निशायां यामिकत्वेन, स्ववारकानुसारतः ॥ १४३ ॥ तत्राद्यमहरे भीमो, जागयैन्ये सहोदराः । सुप्तास्तस्मिन् क्षणे भीमं, कलिपिशाचकोऽवदत् ॥ १४४॥ अरेऽहं मारयिष्यामि त्वां च तव सहोदरान् । इत्युक्त्वा सम्मुखं तस्याऽऽययौ कलिपिशाचकः ॥ १४५॥ दृष्ट्वा तं कुपितो भूत्वा स तद्वair धावितः । कलिना सह तस्याभू-युद्धं भीमस्तु हारितः ॥ १४६ ॥ द्वितीयप्रहरे युद्धं विधाय कलिनाऽर्जुनः । जितस्तृतीययामे च नकुलोऽपि जितः पुनः || १४७ || तुर्ययामे जितस्तेन, सहदेवोऽपि हेळया । युधिष्ठिरोऽथ पाश्चात्यरात्री जागृतवान्नृपः ॥ १४८॥ तदा कलिपिशाचश्चा- गत्यावदद्युधिष्ठिरम् । पश्यतो भवतो मार - यिष्यामि वः सहोदरान् ॥१४९॥ श्रुत्वा कविचो राजा युधिष्ठिरश्चकार न । किञ्चिन्मात्रमपि क्रोधं प्रतिवचोऽपि नो ददौ ॥ १५०॥ क्षमां कृत्वा स्थितो राजा, तत उपशमं गतः । कलिपिशाचको राझो, मुष्टिमध्ये समागतः ॥ १५१ ॥ उत्थिता भ्रातरः सर्वे, सम्बन्धिनी तदा । वार्त्ता सर्वाऽपि राज्ञा स्व-भ्रातृभ्यः कथिता मुदा ॥ १५२ ॥ राज्ञा क्षमाप्रभावेण, स्ववशवर्त्तकः कलिः । पिशाचो मुष्टिद्धाट्य, स्वभ्रातृभ्यः प्रदर्शितः ॥ १५३ ॥ करिष्यति क्षमां यो हि स कलिं खलु जेष्यति । करिष्यति क्षम योन, कळिस्तं खलु जेष्यति ॥ १५४ ॥ अत एव क्षमा जीवैः कर्त्तव्या सुखदायिनी । कळिकाले करालेऽस्मिन्, क्षमया जीवनं वरम् ॥ १५५ ॥ सुहस्तिसूरिभिः प्रोक्तं राजन् ! मया तवाग्रतः । प्रभुणा जल्पितं पुण्य- पाळस्वप्नफलं पुनः || १५६ ॥ श्रीभद्रबाहुना चन्द्रगुप्तस्वप्नफलं तथा । दृष्टान्ता लौकिकाः प्रोक्ता अत्र प्रसङ्गतो मया ॥ १५७॥ गौतमस्वामिना पृष्टं, भगवताऽर्पितोत्तरम् । दुष्षमकालसम्बन्धि - भावं वदाम्यतः परम् ॥ १५८ ॥ प्रणम्य गौतमस्वामी, For Private and Personal Use Only ZALA दीपमालिका पर्व- कथा ॥ ९५ ॥

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127