Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
0 दीपमालिका
पर्व-कथा
conomeroe200000
कपादपः। वनखण्डे महाश्रेष्ठ-चम्पकक्षमध्यगः ॥१२४॥ इह सुखाथिनो लोका, बहवः कण्टकमम् । पूजयन्तः सुगन्धैश्च, द्रव्यदृष्टा न चम्पकम् ॥१२५॥ विप्रोऽवदज्जनास्त्यक्खा, गुणिनमुत्तमं जनम् । दुष्टं कलियुगे नीचं, पूजयिष्यन्ति दुर्जनम् ॥१२६।। अग्रे गच्छन्नृपोऽद्राक्षी-द्वद्धा केशाग्रतः शिलाम् । आकाशे कम्बमानां च, तत्फलं ब्राह्मणोऽवदत ॥१२७॥ राजन् ! कलियुगे भूरि-पापरूपा बृहच्छिला। अत्यल्पधर्मरूपेण, वालाग्रेण तरिष्यति ॥१२८॥ त्रुटिष्यति यदा धर्म-रूपो वाळस्ततो जनाः। समकालं ब्रुडिष्यन्ति, मरिष्यन्त्यशरण्यकाः ॥ १२९ ॥ अग्रे गच्छन्नृपोद्राक्षीत् , फळाथ वृक्षयातनाम् । कुर्वतः पुरुषान् विप्र-स्तदा जगाद तत्फलम् ॥१३०॥ कलियुगे पिता वृक्ष-तुल्यः फळसमः सुतः। पुत्रफलाय कष्टं हि, पिताक्षः सहिष्यति ॥१३१॥ अग्रे गच्छन्नृपोऽद्राक्षीत् , स्वर्णस्थाल्यां पचत्पळम् । द्विजोऽबदत्कुटुम्बं हि, त्यक्त्वाऽऽत्महितकारिणम् ॥ १३२ ॥ अन्यलोकाय दास्यन्ति, जनाः स्वमस्तकं पुनः। बह्रीं प्रीति करिष्यन्ति, दुर्जनेषूत्तमेषु न ॥१३३॥ युग्मम् ॥ अग्रे गच्छन्नृपोऽद्राक्षीत् , पूजयन्ति जना अहिम् । न गरुडं द्विजोऽवादी-द्भपते ! तत्फलं शृणु ॥१३४॥ सर्पतुल्यो दयाहीनो-निर्गुण्यधर्मिको जनः । तस्य चादरसत्कार, करिष्यन्ति जना भृशम् ॥१३५॥ गरुडसदृशो धर्मी, दयालुः सद्गुणी जनः । तं निन्दिष्यन्ति लोकाश्च, परदूषणदर्शिनः ॥१३६॥ अग्रे गच्छन्नृपोद्राक्षी-देकस्मिन् शकटे गजौ । सुलक्षणौ द्वितीयस्मिन् , गर्दभौ योजितौ पुनः ॥ १३७॥ परन्तु हस्तिनौ मार्गे, चामिलितौ परस्परम् । गर्दभौ मिळितौ यान्तौ, द्विजो जगाद तत्फलम् ॥१३८॥ कलियुगे जना हस्ति-समाः श्रेष्ठकुलोद्भवाः । भेदं सङ्क्लेशमीर्षों च, करिष्यन्ति परस्परम् ॥१३९॥ गर्दभसदृशा नीच-कुलोत्पन्नाः परस्परम् । स्नेहवन्तो भविष्यन्ति, मर्यादानीतिधारिणः ॥१४०॥ मायेणान्त्यकुलोत्पन्ना, भविष्यन्ति नृपाः पुनः । श्रेष्ठ
Democroecoe
VI॥ ९४॥
For Private and Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127