Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
DCORDCORRECAPoraem
साधवः समभाविनः। कोऽपि प्रभावनापूजा, तेषां च न करिष्यति ॥५३॥ युग्मम् ॥ बाह्याडम्बरवन्तो ये, ज्ञानक्रि-IN
10 दीपमालिका याद्यनादराः। साधाभासा गुणैर्हीनाः, पूजयिष्यन्ति ताञ्जनाः ॥५४॥ गीतार्थाः साधवो हीना-चारिभिर्मिलिताः
| पर्व-कथा समम् । चलिष्यति यथा दृष्ट्वा, प्रभूतान् ग्रथिलाञ्जनान् ॥५५॥ सजना अपि जानन्त-स्तन्मध्ये मिलिताः स्वयम् । | आत्मजीवितरक्षार्थ, साता ग्रथिळास्तथा ॥५६॥ तत्कथा तु नृप पूर्ण-भद्राख्यः पृथिवीपुरे। सुबुद्धि(सखा तस्य, धीधनश्चतुरोऽभवत् ॥ ५७॥ एकदा लोकदेवाख्यो, नैमित्ती राजसंसदि । समागतस्तदा मन्त्री, नैमित्तिकं जगाद च ॥५८॥ काचिदागामिकालस्य, शुभाशुभकथोच्यताम् । स्वनिमित्तबलात्तेन, प्रोक्तं मन्त्रिन् ! वचः शृणु ॥५९॥ इतो दिनाद्गते मासे, मेघवृष्टिभविष्यति । ग्रथिळास्तज्जलपानेन, भविष्यन्त्यखिला जना ॥६०॥ कियत्यथ गते काले, शुभा दृष्टिभविष्यति । सावधाना भविष्यन्ति, तज्जळपानतो जना ॥६१॥ तस्येदृशं वचः श्रुत्वा, नृपेणाऽकारि घोषणा। पुरमध्येऽखिलौकः, कर्तव्यो जलसङ्ग्रहः ॥६२॥ तन्निशम्याखिलोंकः, पानीयसङ्ग्रहः कृतः । जाता वर्षा तदा पीतं, न जनैरपि तज्जलम् ॥६॥ कियत्यथ गते काले, सङ्गृहीतं जलं यदा। निष्ठितं तज्जलं पीतं, तदा जनैरनुक्रमात् ॥६४॥ नृपामात्यो विना सर्वे, यषिला अभवअनाः। नग्नीभूय प्रनृत्यन्ति, प्रगायन्ति हसन्ति च ॥६५॥ परस्परं कुचेष्टन्ते-ऽथालोक्य भूपमन्त्रिणौ। तच्चेष्टारहितौ लोका, विचारयन्ति तेऽखिलाः ॥६६॥ ग्रथिळौ च नृपामात्यौ, सातावत एव न । कुर्वन्ति कार्यमस्माकं, समुत्थाप्याविमावतः ॥६७॥ स्थापनीयौ नृपामात्यौ, नूतनावित्यवेत्य च । निजात्मराज्यरक्षार्थ, तौ जातौ ग्रथिलौ ततः ॥ ६८॥ कियत्यथ गते काले, सुवृष्टिरभवत्ततः। सावधाना
6 ॥ ९० ॥ जनाः सर्वे, जातास्तज्जलपानतः ॥ ६९॥ एवं दुषमकाले च, सम्यग्ज्ञान-क्रियाधराः। गीतार्या अपि वैराग्य-निर्वे
For Private and Personal Use Only

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127