Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्व-IN कथा-संग्रह
दीपमालिका | पर्व-कथा
200ccccinePECREEmercscared
द्विभोः ॥२४॥ युग्मम् ।। मार्गशीर्षासिते पक्षे, दशम्यामनगारिताम् । प्रतिपन्नश्च निस्सङ्गो, भूवैकाक्येव तीर्थकृत् ॥२५॥ राधशुक्लदशम्यां च, केवलज्ञानदर्शनम् । वीरप्रभोः समुत्पन्न, लोकालोकपकाशकम् ॥२६॥ कार्तिकामावसीरात्रौ, पापापुर्यां शिवं ययौ। महावीरप्रभुः सर्व-दुःखौघान्तकरोजनि ॥ २७ ॥ अथान्तिमचतुर्मास्यां, स्वायुषोऽन्तमवेत्य च । पोडशप्रहरान् याव-देशनां दत्तवान् प्रभुः ॥२८॥ तस्मिन्नवसरे पुण्य-पाळराजा समागतः । वन्दिखा भगवन्तं तं, कृखाऽ
अलिं स पृष्टवान् ॥२९॥ अद्य स्वामिन् ! मया दृष्टा, अष्टौ स्वप्ना इमे निशि । तथाहि जीणंशालायां, स्थितो दृष्टो | गजो मया ॥३०॥ कपिश्चपलतां कुर्वन् , दृष्टो हि क्षीरपादपः । व्याप्तश्च कण्टकैदष्टः, काकश्चतुर्थके मया ॥३१॥ मृतः सिंहो भयं कुर्वन् , दृष्टोऽशुचौ कर्ज भुवि । उत्पन्नं दृष्टवान् बीज-मुप्तं च क्षेत्र ऊपरे ॥३२॥ सुवर्णकलशो म्लानो, दृष्टो किं ? तत्फलं प्रभो ! । स्वामी प्राह फलं तेषां, राजन् शृणु यथाक्रमम् ॥३३॥ अतः परं भविष्यन्ति, दुःखदे पञ्चमारके । एते निरूप्यमानाच, भावाः कालप्रभावतः ॥३४॥ दुःखार्तिशोकदारिद्र-रोगभयादिसङ्कुले । जीर्णशाळाकुक्षावागमनक्षणे कल्याणश्रेयस्सूचकानां, न बश्रेयोऽकल्याणसूचकानां स्वप्नानां मातृद्वयेनापि दर्शनात् , द्वयोरपि मातृकुक्ष्यागमनयोर्गर्भाधानत्वेनैवाभ्युपगमार्हत्वाञ्च गर्भापहारस्यापि कल्याणकत्वाभ्युपगमनमदुष्टमेव । आश्चर्यत्वात्कथं कल्याणकत्वमेतस्येति चेद्यथाऽष्टाधिकशतसिद्धिगमनस्य, स्त्रीतीर्थङ्करस्य, देवानन्दोदरावतरणस्य वा विद्यमानेऽप्याश्चर्यत्वे कल्याणकत्वाभ्युपगमनमविरुद्धं तथैवात्र गर्भापहारेऽप्याश्चर्यत्वेनाबाधकत्वं कल्याणकत्वस्य । “पंच उत्तरासाढे, अभीइ छटे होत्था" इति जम्बूद्वीपप्रज्ञप्तिसूत्रोक्तस्यर्षभराज्याभिषेकस्याप्यस्तु कल्याणकत्वमिति चेन्न, राज्याभिषेके "कल्लाणफला य जीवाण" मित्येतत्पश्चाशकोक्तकल्याणकलक्षणस्याघटमानत्वादित्यलम्प्रसङ्गेन ।
omeoneCERCIRCTEReapes
॥८८॥
For Private and Personal Use Only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127