Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 94
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥ ८९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समे गृह्या श्रमे स्थितो गृही गजः ||३५|| दुःखितोऽपि सुखं मत्वा, रक्तः स्थास्यति सद्मनि । परं स सुखदं श्रेष्ठं, नाङ्गीकरिष्यति व्रतम् ॥३६॥ कपिवच्चपला जीवा, ज्ञानक्रियास्वनादराः । निर्बलाः शिथिलाचारा, भविष्यन्त्यपि साधवः ||३७|| दृढव्रतधरा ये च दास्यन्ति धर्मकर्मणि । शिक्षां येभ्यः करिष्यन्ति ते तेषां दास्यखिंसना ॥ ३८ ॥ यथा ग्राम्यजनाः पौर-जनानां हास्यहेळनाम् । कुर्वन्ति ते करिष्यन्ति तथा ज्ञानक्रियावताम् ||३९|| चारित्ररागिणो जैनशासनोद्योतकारिणः । सद्गुणशालिनः सप्त-क्षेत्रेषु व्ययकारिणः ||४०|| अणुव्रतादिधर्त्तारो, भद्रिकाः समभाविनः । भक्तिमन्तश्च ये क्षीर-वृक्षसमा उपासकाः ॥४१॥ ता वेषधराः साधु-द्वेषिणश्चाभिमानिनः । कण्टकसदृशा धर्मे, रोधयिष्यन्ति लिङ्गिनः || ४२ || त्रिभिर्विशेषकम् || पेयनिर्मळनीरेण भृतायां वायसो यथा । वाप्यां करोति रागं न, किन्तु दुर्गन्धिके जले ||४३|| एवं ज्ञानक्रियायुक्ता - नपि साधून्निजे गणे । दृष्ट्वाऽपि न करिष्यन्ति रागं शिथिळसाधवः ॥ ४४ ॥ मन्दाचारा गणे यस्मिँ - स्तत्र यास्यन्ति सुन्दरम् । विहाय स्वगणं शुद्ध-क्रियं पण्डितमानिनः ॥ ४५ ॥ हीनं ज्ञानेन लोकेऽस्मिन्नवध्याद्यतिशायिनः । मृतसिंहसमं जैन- दर्शनं परतीर्थिकात् ॥ ४६ ॥ प्राप्स्यति न तिरस्कारं परं तेषां करिष्यति । भयं स्वलिङ्गिनां कीट- समानां नेति पञ्चमम् ॥ ४७ ॥ युग्मम् । पद्महृदे भवेत्पद्मोत्पत्तिर्नाशुचि भूतले । एवं धर्मसमुत्पत्तिः, श्रेष्ठकुले न चापरे ॥ ४८ ॥ परं काळप्रभावेण धर्मोत्पत्तिर्भविष्यति । न क्षत्रियकुले किन्तु, केवलं विकुले ॥ ४९ ॥ मन्दबुद्धिर्यथा कश्चित्, कृषिकारक ऊपरे । क्षेत्रे वपति धान्यानां, बीजानि च निजेच्छया ॥ ५० ॥ तथा मूर्खाश्च धीमन्तः पुमांसः पात्रबुद्धितः । दानं दास्यन्ति सत्पात्रा - पात्राद्यनवलोक्य च ॥५१॥ स्वर्णकुम्भसमा ज्ञान- क्रियादिगुणसंयुताः । मूलोत्तरगुणाधारा, वैराग्याञ्चितमानसाः ॥ ५२ ॥ स्तोका एव भविष्यन्ति, For Private and Personal Use Only DOR दीपमालिका पर्व- कथा ॥ ८९ ॥

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127