Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
॥ ८७॥
Peoporoscopeecretroo
भवत्मसादतः । प्राप्त राज्यमिदं प्राज्य-मन्यथैतत्कुतो ! मम ॥१०॥ तस्माद्राज्यमिदं ग्राह्यं, भवद्भिः स्यामहं पुनः ।
IN दीपमालिका अनृणीति समाकर्ण्य, गुरुजंगाद सादरम् ॥११॥ राजन् ! राज्यस्य नास्तीच्छा-ऽस्माकं वयं तु निःस्पृहाः। देहेऽपि किं
पर्व-कथा पुना राज्ये, वक्तव्य ? निष्परिग्रहाः ॥१२॥ वस्मात्किमपि राज्येन, सहास्माकं प्रयोजनम् । नास्ति राजन् ! भवत्पुण्यात् , प्राप्तं राज्यमिदं तव ॥१२॥ ततो राजन् ! सदा पुण्ये, कर्त्तव्य उद्यमस्त्वया । पाळनीयं ससम्यक्त्वं, निर्मलं द्वादशव्रतम् ॥१४॥ राजन् ! जिनाचैना सेवां साधूनां यमिनां कुरु । अष्टमातृभृतां शुद्ध-निर्दोषाहारकारिणः ॥१५॥ दानशीलतपोभाव-धर्ममाराधयानिशम् । एष धर्मः कृतः पर्व-दिनेष्वपूर्वलाभदः ॥१६॥ निशम्येति गुरोर्वाक्यं, नृपः प्रोवाच सद्गुरो!। पर्युषणादिपर्वाणि, ख्यातानि सन्ति शासने ॥१७॥ श्रीदीपमालिकापर्व, कुतः प्रवृत्तमत्र च । जनाः कुर्वन्ति वर्षस्य, समाप्ति लक्ष्मीपूजनम् ॥१८॥ तथा शक्त्यनुसारेण, शुद्धवस्त्रविभूषणम् । धारयन्ति च कुर्वन्ति, सुन्दरभोजनादिकम् ॥१९॥ पुनः कुर्वन्ति धौरेय-शृङ्गादिरअनक्रियाम् । स्वगृहाङ्गणभित्त्यादि-लिम्पन-धोलनादिकम् ॥२०॥ तस्य किं कारणं? राज्ञे-ति पृष्टे प्राह सद्गुरुः । राजन्नेतस्य सम्बन्ध, सावधानतया शृणु ॥२१॥ दशमस्वर्गतश्च्युत्वा, श्रीमद्वीरजिनेश्वरः। आषाढ-शुक्लषष्ठयां च, देवानन्दोदरेऽजनि ।।२२।। शक्राऽऽज्ञयाऽय देवेन, हर्यादिनैगमेषिणा । स्वश्रेयोऽर्थ प्रयोदश्या-माश्विनमेचके निशि ॥२३॥ देवानन्दोदराल्लाखा, संहृतस्त्रिशलोदरे । चैत्रशुक्लत्रयोदश्यां, जन्माभूत् त्रिजग
* यथा पञ्चमहाव्रतोक्तौ षष्ठस्य रात्रिभोजनविरमणव्रतस्य जायमानेऽप्याद्ये व्रतेऽन्तर्भावेऽपेक्षया पृथगुपादानमदुष्ट, कल्याणकपञ्चकेऽपि च्यवन-गर्भ-गर्भाधाना-चतरणादि-विभिन्न नामवाच्ये प्रथमे कल्याणकेऽन्तर्भावत्वात्पश्चाशके सत्यपि पञ्चकल्याणकोक्तो आगमे सर्वत्र “पंचहत्युत्तरे होत्था, xx साइणा परिनिव्वुए भयवं" इत्यादि शास्त्रपाठोपलम्भाद्वयोरपि मातृ
CaesareezPCSRepeecene
सहतस्त्रिशलोदरेपन, हर्यादिनगवतश्च्युत्वा,
For Private and Personal Use Only

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127