Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्व
पर्युषणाष्टाद्विका-कथा
कथा-संग्रह
॥८५.IN
DecRCORPORARomveerpcareerocccve
त्रागमच्छक्रो, जयजय समुच्चरन् । पुष्पवृष्टि चकारोच्चैः सूर्ययशोनृपोपरि ॥२९२॥ प्रतिज्ञयोर्वशी भ्रष्टा, सोपहासं निरीक्षिता। इन्द्रेणाथ मुदा भूप-गुणान्यगादि तत्पुरः ॥२९३ ॥ मुकुटं कुण्डलं हार-मङ्गदादिविभूषणम् । तस्मै शक्रोऽपि दत्वाऽथ, ताभ्यां समं तिरोदधे ॥२९४॥ अथ सूर्ययशाः सत्य-प्रतिज्ञश्च पहर्षितः। पृथिवीं पालयामास, सन्नीत्या धर्ममर्मवित् ॥२९५॥ स भरतेशवत्पृथ्वीं, जिनमन्दिरमण्डिताम् । कुर्वन् पवित्रयञ्जन्म, श्रीतीर्थसङ्घयात्रया ॥ २९६ ॥ सम्पूजयन् युगादीशं, नित्यं पर्वचतुष्टयम् । आराधयश्च सुश्राद्धान् , भोजयामास समनि ॥२९७। युग्मम् ॥ काङ्किणीरत्नरेखाभिः, श्रावका अङ्किताः पुरा । ततो हेमोपवीतेन, तेऽश्चितास्तेन चक्रिरे ॥२९८॥ उदारचरितास्तस्य, कुमारा बहवोऽभवन् । ऋषमस्वामिनश्चेवा-कुवंशो ववृते यथा ॥२९९॥ सूर्यवंशस्तथा सूर्य-यशोभूपस्य चाजनि । अथैकदा नृपः पश्यन् , पितृवदर्पणे मुखम् ॥३००॥ संसारासारतां ध्यायन् , केवलज्ञानदर्शनम् । प्राप संस्थाप्य सन्मार्गे, भव्यजन्तून् शिवं ययौ ॥३०१॥ इत्थं भव्यात्मभिश्वास्मिन् , धर्मकर्माणि पर्वणि । विधाय तत्समाराध्यं, पर्वोत्तमं त्रिभुद्वितः ॥३०२॥ येन सर्वेष्टसिद्धिः स्या-दिह परत्र संमृतौ । गच्छन्ति शाश्वतस्थान, निष्कर्मीभूय जन्तवः ॥३०३ ॥
ग्रन्थकृत्प्रशस्ति :खरतरगणे चासन् , वीरपरम्परागताः। जिनमहेन्द्रसूरीशाः, सर्वसिद्धान्तपारगाः ॥३०४॥ तद्धस्तदीक्षिताः श्रेष्ठाः, श्रीमोहनमुनीश्वराः। तेषां जिनयशसूरी-श्वराः शिष्या निराश्रवाः ॥३०५॥ श्री राजमुनयः शिष्या, अन्या ज्ञानक्रियान्विताः। तेषां शिष्या महापाज्ञाः, श्रीजिनरत्नसूरयः ॥ ३०६॥ समाग्रहाद् गणिप्रेम-मुनेः पाठकलब्धिना।
DeparedeocaceeDomesterone
For Private and Personal Use Only

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127