Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥ ८३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मृगाद्या ना - हारं गृह्णन्ति पर्वसु ॥ २५७ ॥ तदाऽहं तत्कथं लामि ?, ये सर्वधर्मकारणम् । न पर्वाराधनं कुर्युस्तेषां ज्ञात्वमस्तु धिक् ॥ २५८ ॥ श्रीयुगादिजिनादिष्टं, पर्व चास्तीदमुत्तमम् । प्राणान्ते न कुर्वेऽहं पर्व वृथा तपो विना ॥ २५९ ॥ राज्यं प्रयातु मे प्राणाः, समग्रमपि वैभवम् । नाहं पर्वतपोभ्रष्टो भवामि कर्हिचित्प्रिये ! ॥ २६० ॥ इत्थं क्रोधाकुलं भ्रूपं ज्ञात्वोर्वशी प्रकुर्वती । मोहमायामवक् स्वामिन् !, कायक्लेशो भवेन्न वः ।। २६१ ॥ इति प्रेमरसादेव, प्रोक्तमेतद्वचो मया । तस्मात्क्रोषक्षणो नैवा - त्रास्ति कुरु क्षमां मयि ।। २६२ ।। आवाभ्यां पितृवाक्येन, विमुखीभ्यां नरेश्वरः । वृतः स्वच्छन्दचारी च पराधीनतया नहि ॥ २६३ ॥ प्राक्कर्मपरिपाकाचं, साम्प्रतं च वृतो वरः । तेनावयोर्गतं शीलं सर्व सांसारिकं सुखम् ॥ २६४॥ यदि स्वाधीनपुंस्त्रीणां योगो भवेत्तदा सुखम् | नो चेद्विडम्बन रात्रि - दिवसयोगवत्खलु ॥२६५॥ पुरा नामेयचैत्ये मद्वाक्यमङ्गीकृतं त्वया । अधुना त्वत्परीक्षायै त्वत्तो याचितवत्यइम् || २६६ || त्वन्तु स्वल्पेन कार्येण, महाक्रोधवशङ्गतः । शीलसुखोभयेनाई, प्रभ्रष्टा त्वत्प्रसङ्गतः ॥ २६७ ॥ प्रवेशनं चितायां हि, शरणमस्तु मेऽधुना । श्रुत्वेति तद्वचो भूपो ऽवदत्तद्वचनं स्मरन् ॥ २६८ ॥ यत्मोक्तं ताततातेन, तातेनाचरितं च यत् । कथं तत्तनुजो भूत्वा नाशं करोमि ? पर्वणः ॥ २६९ ॥ त्वं लाहि मे समग्रद्धि, पृथ्वीं कोशं गजादिकम् । परं येन सुखं नैव धर्मो नैव भवेत्पुनः ॥ २७० ॥ कारय तदकृत्यं मा त्वं मत्तोऽय विहस्य सा । जगौ सत्यवचः स्वामिन् !, भवादृशा वदन्ति हि || २७१ ॥ युग्मम् ॥ यतः पापेन येनाङ्गी - कृतवचो न पालितः । सोऽशुचिस्तस्य भारेण, भूमिरप्यतिसीदति ॥ २७२ ॥ स्वामिंस्त्वत्तो यदा कार्य - मिदमपि न सिद्ध्यति । तदा सेत्स्यति ? राज्यादि-दायकत्वं कथं खलु ॥ २७३ ॥ पितुर्विद्याधरैश्वर्यं त्यक्तं त्वद्धेतवे मया । किं कुर्वेऽहं भवद्राज्य-सत्क महाविभू For Private and Personal Use Only पर्युषणाष्टाहिका कथा ॥ ८३ ॥

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127