Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir द्वादशपर्व-IN कथा-संग्रह ॥ ८२॥ Docomopeecei00 भूपतिः । भुनानो विविधान् भोगान् , कालं निनाय सौख्यतः ॥ २४०॥ अथैकदा समं ताभ्यां, सन्ध्याक्षणे INपर्युषणाष्टागवाक्षके। राजा तस्थौ तदा श्वोऽस्ति, पर्वभूताअष्टमी तिथिः ॥२४१॥ तत्समाराधने भाव्य, सादरैः श्रावकैरिति । 16हिका-कथा पटहोद्घोषणां श्रुखा, रम्भा जगाद मायया ॥ २४२॥ प्रवाद्यते ? कथं भम्भा, स्वामिस्तदा नृपोऽवदत् । रम्भेऽस्माकं हि तातोक्तं, पर्वाष्टमी चतुर्दशी ॥२४३ ॥ अष्टाहिकायं चातुर्मासीत्रयं च वार्षिकम् । पर्युषणाभिधं | सन्ति, पर्वाणीहापराणि च ॥ २४४ ॥ एतेषु पर्वघस्रेषु, स्वर्गमोक्षसुखपदम् । पुण्यं कृतं भवेत्तस्मात् , कार्य कर्म शुभं जनैः ॥२४५॥ चतुष्पर्यों न कर्त्तव्यं, रागद्वेषकषायकम् । मात्सर्यस्त्रीसङ्गस्नाना-न्यहास्यकलहादिकम् ॥२४६।। कर्तव्या ममता नैव, प्रियेष्वपि धनादिषु । स्मरणादिशुमध्याने, स्थातव्यं परमेष्ठिनः ॥२४७॥ कर्तव्यं पौषधं सामायिकं षष्ठादिकं तपः । जिनपूजादिभिः पर्वा-राघनं च विधीयते ॥२४८॥ एतदाराधको जीवो-ऽर्जयति पुण्यपुद्गकम् । तद्भुक्त्वाऽशेषकर्माणि, सञ्चूर्य याति निर्वृत्तिम् ॥२४९॥ अतः कान्ते ! च सप्तम्यां, प्रयोदश्यां विधीयते । पटहोद्घोषणा कोक-प्रबोधाय ममाझया ॥ २५०॥ अयोर्वशी निशम्यवं, तनिश्चयचमत्कृता । जगौ मायाप्रपञ्चेन, मनुष्यत्वमिदं नृप ! ॥२५१॥ सर्व राज्यमिदं रूपं, वपुर्विडम्ब्यते ? कथम् । तपसा भुक्ष्व भोगास्त्वं, क ? पुनर्मानवो भवः ॥२५२॥ युग्मम् ॥ श्रुत्वेति भूपतिः माह, रे दुष्टे! धर्मनिन्दिके ।। दृश्यते नैव वाणी ते, विद्याधरकुलोचिता ॥२५३॥ तेऽधमे ! सर्वचातुर्य, विग्धिापं कुलं वयः। येन त्वं जिनपूजादि-धर्मकृत्यानि निन्दसि ॥२५४॥ पुनर्नरत्वसपा-रोग्यराज्यरमादिकम् । तपसा प्राप्यते तत्को, नाराधयेद्विशारदः ॥२५५॥ धर्माराधनतो देह-विडम्बनं भवेनहि ! ॥ २ ॥ विषयैस्तु विना धर्म, विडम्बनं हि केवळम् ॥२५६॥ तस्माद्धर्मो विधातव्यः, पुनः क्व ? मानवो भवः । व्रतधियो Copcornerconocence For Private and Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127