Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
द्वादशपर्व
८४॥
INतिभिः ॥२७४॥ यदि सं पर्वभङ्ग न, कर्ताऽसि तर्हि मत्पुरः । श्रीयुगादीशपासाद, पातय चक्रिकारितम् ॥ २७५ ॥
पर्युषणाष्टाकथा-संग्रह तद्वाक्यश्रवणेनैव, वजाहत इवावनौ। पपात मूच्छितो भूत्वा, भूपतिर्गतचेतनः ॥२७६॥ सद्यः शीतलनीरादि-सेकाद्
IN/द्विका-कथा भूपः सचेतनः। परिजनैः कृतोऽथोचे, रम्भा स्वसम्मुखस्थिताम् ।.२७७॥ रेऽधमेयं तवाचारो, वाण्याऽऽविष्कुरुतेऽनया । | स्वकुलाधमतां त्वं हि, विद्याधरसुताऽसि न ॥२७८॥ किन्तु चाण्डालपुत्री यो, देवस्खलोक्यवन्दितः। लोकेशः कोऽपि तश्चैत्य-भङ्गकारः कथं भवेत् ? ॥२७९ ॥ तस्मादे खि ! स्वयं वद्धं, स्ववचसाऽनृणं हि माम् । कर्तुमन्यच्च याचस्त्र, धर्मलोपं विनाखिलम् ॥ २८०॥ चैत्यस्य पर्वणो नाशं, सर्वथाऽहं करोमि न। श्रुत्वेति साऽप्युवाचान्य-दन्यदिति प्रभाषतः ॥ २८१ ॥ ते वचो दूरतो याति, नेदं स्वीकुरुषे यदि । तर्हि त्वं देहि मह्यं च, छिच्चा सुतशिरः स्वयम् ॥२८२॥ युग्मम् ॥ विमृश्याथ नृपोऽवादीत् , सुलोचने! सुतो मम। मत्तोऽभवत्ततो हस्त-तले तेऽस्तु शिरो मम ॥२८३॥ इत्युक्त्वा भूपतिईस्ते, खङ्गं लाखा निजं शिरः। छेत्तुं यावद्विलनस्त-दारां तावद्धबन्ध सा ॥२८४॥ न पुन| स्तस्य सचस्य, ततो धाराप्रवन्धनात् । विलक्षो भूपतिः खङ्गं, नवं नवं कलौ पुनः॥२८५॥ यदाऽसौ सवतो नेवाचाळीत्ततश्च ते स्त्रियौ । स्वरूपं प्रकटीकृत्य, सादरमिदमृचतुः ॥२८६॥ जय त्वं वृषभस्वामि-कुळसागरचन्द्रमाः। जय सत्त्ववतां धुर्य !, जय चक्रीशनन्दन ! ॥ २८७ ॥ अहो !! धैर्यमहो !! सत्त्वं, तेऽहो !! मानसनिश्चयः। स्वविनाशेऽपि यत्यक्तं, येन न स्वव्रतं मनाक् ॥२८८॥ देवेन्द्रः स्वसभायां हि, देवपुरस्तवातुलम् । राजन् ! विशेषतः सचं, प्रशशंस यथातथम् ॥ २८९ ॥ आवाभ्यामश्रद्धन्तीभ्या-मागत्यात्र स्वनिश्चयात् । खं क्षोभयितुमारब्धः, परन्तु कोऽपि न क्षमः
| |८४ ॥ | ॥२९०॥ त्वयैव वसुधा चेयं, रत्नमूरिति सत्यकम् । नाम धारयतीत्थं तत् , स्तुति यावत्करोति सा ॥२९१॥ तावत्त
CCCCCCCCORPOR
Donormezoooooooo
For Private and Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127