Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir II द्वादशपर्वकथा-संग्रह ॥ २२ ॥ Deepencoecene मेकाशनप्रत्या-ख्यानमात्महितार्थिभिः ॥१६॥ पूर्वोत्तरदशम्यां च, कार्यमेकाशनत्रयम् । एकस्थाने दशम्यां चा-हारं जलं पौषदशमी विधीयते ॥ १७ ॥ अस्या आराधको जीवो, धन-धान्यादिकं सुखम् । इह परत्र देवादि-संप्राप्नोति क्रमाच्छिवम् ॥१८॥ एवं भगवता प्रोक्ते, प्राह श्रीगौतमप्रभुः। हे भगवन् ! पुरा केन, सा समाराधिताऽत्र च ॥ १९ ॥ तदु-10 च्यतां प्रभुः पाह, गौतम ! पार्श्वशासने । सम्यगाराधिता सूर-दत्ताख्यश्रेष्ठिना च सा ॥२०॥ तद्यया भरतक्षेत्रेऽस्मिन् सुरेन्द्रपुरेऽभवत् । नरसिंहनृपस्तस्य, प्रिया च गुणसुन्दरी ॥२१॥ तस्मिन्पुरेऽवसत् सूर-दत्तश्रेष्ठी महाधनः । यशस्वी च पुरख्यात-स्तस्य शीलवती प्रिया ॥२२॥ मिथ्याखवासितः सांख्य-मतभक्तः स चाऽभवत् । शौचधर्मरतो जैन-धर्म न वेत्ति शर्मदम् ॥२॥ यतः-"न देवं नाऽदेवं न शुमगुरुमेवं न कुगुरुं, न धर्म नाऽधर्म न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं, विलोकन्ते लोका जिनवचनचक्षुविरहिताः ॥२४॥" मिथ्यात्वग्रसितः श्रेष्ठी, स कदापि शृणोति न । जिनेन्द्रवचनं जीव-देहमेकं हि मन्यते ॥२५॥ परं स राज्यमान्योऽभूत् , पुरश्रेष्टिपदे स्थितः। कियान्कालो गतस्तस्य, व्यवसाय प्रकुर्वतः ॥ २६ ॥ प्राहिणोदन्यदा यान-पात्रसार्द्धशतद्वयम् । स श्रेष्ठी व्यवसायाथै, रत्नद्वीपं प्रति मुदा ॥ २७ ॥ तभृत्यास्तत्र गत्वा च, वस्तूनां क्रयविक्रयम् । विधाय बलिता मध्य-सागरे यावदागताः ॥ २८ ॥ तावत्प्रवहणाः सर्वेऽ-निष्टकर्मोदयाद्गताः । प्रचण्डवायुना कालकूटद्वीपे न समनि ॥२९॥ पुनः श्रेष्टिगृहे भूस्थै-कादशद्रव्यकोटयः। पन्नगधिकांगार-कादिरूपेण चाऽभवन् |॥३०॥ पुनः पतिता धाटि-भिल्लानां सहसा पथि । पञ्चशतशकटेषु, गृहाऽगच्छत्सु तस्य च ॥ ३१॥ श्रेष्ठी ततश्च 10॥ २२ ॥ निद्रव्यो-ऽजनि दारिद्यूपीडितः । तस्य श्रेष्ठीपदं लोके, सम्मानमपि चागमत् ॥१२॥ यतः-"धनमर्जय काकुत्स्थ !, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127