Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
॥४०॥
Comcancereoccccccccc
पुण्डरीकः प्रभोः शिष्य, आदिगणाधिपोऽजनि ॥१५॥ सोऽथ गणधरः सार्द्र, पञ्चकोटिस्वसाधुभिः पावयन्नगरपामान् , INोपर्णिमा| सौराष्ट्रविषयं ययौ ॥१६॥ तनिशम्य नृपा लोकाः, सामंता श्रेष्ठिनः पुनः । नरा नार्यः गुरुं नन्तु-मनेकशः समाययुः IN| महात्म्यम् ॥१७॥ तेनाऽपि देशनामध्ये, द्विधा धर्मः प्ररूपितः । साधुश्राद्धात्मकः सर्व-मुखसंपत्तिकारकः ॥१८॥ तस्मिन्नवसरे चैका, शोकाद्वाष्पजलार्दिका । चिन्तासागरनिमना, दीना नारी समाययौ ॥१९॥ तया सा च दौर्भाग्य-का बालविधवाऽऽययौ । गुरुम्प्रणम्य सा नारी, पप्रच्छ कन्यया समम् ॥२०॥ अनया कन्यया स्वामिन् !, पाप किं प्राग भवे कृतम् ? । येन पतिर्मृतश्वास्या, विवाहकरमोचने ॥२१॥ गुरुरुवाच भो भद्रे !, जीवरशुभकर्मणाम् । फलमशुभमेवात्र, परत्र भुज्यते भवे ॥२२॥ तथाहि जम्बूद्वीपस्य, पूर्वमहाविदेहके । आसीजनाकुलं रम्य, चन्द्रकान्तामिधं पुरम् ॥२३॥ तत्र समरसिंहाख्यो, भूपोऽभृत्तस्य धारिणी । मिया धनावहश्रेष्ठी, वरश्राद्धोऽवसत्पुनः ॥२४॥ तस्यैका कनकश्रीश्च, मित्रश्रीरपरा प्रिया। अभूत्ताभ्यां समं श्रेष्ठी, स तस्थौ सुखपूर्वकम् ॥२५॥ एकदा कनकश्रीश्च, मित्रश्रीसत्कवारकम् । समुल्लंघ्य ययौ भर्तुः, पार्श्व पतिस्तदाऽवदत् ॥ २६ ॥ वारकमद्य ते नास्ति, मर्यादा लंधिता कथम् । त्वया सा प्राह मर्यादा, केयं माह तदा पतिः ॥२७॥ कुलीनानां सतां मर्या-दोल्लंघनं वरं न हि । संतोषरहिता साऽथ, निराशा स्वगृहं ययौ ॥२८॥ सा सपल्या समं द्वेष-मुहंती स्मरार्दिता । पत्या समं वियोगं च, तस्याश्चिन्तयति स्म च ॥२९॥ ततः सा मन्त्रतन्त्रादि-सामग्री प्रविधाय च । तत्तनौ शाकिनी भूता-दिप्रवेशमकारयत् ॥३०॥ साऽपि दुष्कर्मयोगेन, पारवश्याऽभवत्तराम् । कनकश्रीविलोक्याऽस्याः, कुचेष्टितं जहर्ष सा ॥३१॥ पुनः सा स्ववशीचक्रे, भर्तारं ग्रथिळा प्रिया । त्यक्ता तेनापि पूर्वान, कर्मफलं विचिन्त्य च ॥३२॥ कनकश्रीस्तदाऽतीव, हर्षिताऽभूत्तया समम् । सुखं श्रेष्ठी च भुंजानः,
perpezzreeroeceDeceo
For Private and Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127