Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ ७० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३० ॥ चतुर्भिः कलापकम् ॥ स्वस्थानं हर्षितः सोऽपि ययौ वादोऽभवत्ततः । न्यूनाधिकोपकारेषु राशीमध्ये परस्परम् ।। ३१ ।। भूपेनाकारितचौरः सोऽपि जगाद भूपते । यावच्चतुर्दिनं ज्ञातं किमपि न सुखं मया ॥ ३२ ॥ तु पञ्चमीराज्ञी - मुखाच्छ्रुत्वाऽभयं सुखम् । अनुभवाम्यतोऽस्त्यस्या, उपकारो महान्मयि ।। ३३ ।। सर्वैरपि निशदं तद्वचः सा प्रशंसिता । पट्टराज्ञी कृता राज्ञा-तोऽभयदानमुत्तमम् ||३४|| खण्डन पेषणस्नान-वस्त्रक्षालनलिम्पनम् । आरम्भं वर्जयेच्छ्राद्धस्तथा पूतेऽत्र पर्वणि ।। ३५ ।। तैलिक लोह कृद्भाष्ट्र - प्रमुख कर्मकारिणाम् । निवारणीय आरम्भो, शक्त्या वाचा धनव्ययात् || ३६ || स्वशक्त्या बन्दिमोक्षश्च, कार्यों ग्रामे पुरे पुनः । अमारीघोषणा श्राद्वै-विधातव्यापण || ३७ || पर्वण्यत्र मृषावादो, गालिदानं वचोऽप्रियम् । न वाच्यं किन्तु निष्पापं हितं मितं प्रियं वचः ॥ ३८ ॥ वर्जनीयं परद्रव्य-ग्रहणं धनमस्ति हि । बाह्यमाणतया जन्तु मरणकष्टकारणम् ॥ ३९ ॥ स्वस्त्रीसङ्गोऽत्र सन्त्याज्यः, पाल्यं शीलं च सर्वथा । परस्त्रीसेवनं त्याज्यं, निन्द्यं लोकद्वयेऽपि हि ॥ ४० ॥ परिमाणं पुनः कार्य, नवविधपरिग्रहे । नैवापरिमिता तृष्णा, धार्या सन्तोषधारिभिः ॥ ४१ ॥ रागद्वेषकषाया न सनिमित्तानिमित्तयोः । कर्त्तव्याः स्वान्ययोस्तुल्य- परिणतिविधायिभिः ॥४२॥ यतश्वोक्तं - " कोहो पिईं पणासेर, माणो विजयनासणो । माया मिचाणि नासेर, लोsो सव्वविणासणी ॥ ४३ ॥ " अभ्याख्यानं च पैशून्यं, कलहादिकमत्र हि । ते सर्वे दूरतस्त्याज्याः, ये कर्मबन्धहेतवः ॥ ४४ ॥ पुनः सामायिकं कार्य-मवश्यमत्र तद्भवेत् । रागद्वेषपरित्यागात्, प्राणिसमत्वधारणात् ॥ ४५ ॥ उक्तं च - " समता सर्वभूतेषु संयमः शुभभावना । आर्त्तरौद्रपरित्याग - स्तद्धि सामायिकं व्रतम् ॥ ४६ ॥ " " दिवसे दिवसे लक्खं, देइ सुवष्णस्स खंडियं एगो । एगो पुण सामाइयं, करेह न पहुप्पए तस्स
For Private and Personal Use Only
पर्युषणाष्टाह्निका कथा
11 90 11

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127