Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ ६९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाटकम् । इत्थं महोत्सवं कृत्वा, निजस्थानं प्रयान्ति ते ॥ १४ ॥ एवं श्राद्धैरपि श्रीम-तीर्थङ्करप्रकाशिते । पर्वण्यस्मिन्समायाते, कार्यों यत्नो हि धर्मणि ।। १५ ।। पञ्चाश्रवकपायाणां रोधं कुर्यादुपासकः । अत्र सामायिकं पूजां, तपस्यां भावनादिकम् ॥ १६ ॥ द्वीन्द्रियादिकजीवानां, परित्याज्या विराधना । यतो हि सर्वदानेषु प्रधानमभयं जने ॥ १७ ॥ यथा चोक्तं सूत्रकृताने - " दाणाण से अभयप्पयाण " मिति । अन्यत्रापि प्रोक्तं – “ दीयते म्रियमाणस्य, कोटिं जीवितमेव च । धनकोटिं न गृह्णीयात्सर्वो जीवितुमिच्छति ॥ १८ ॥ " अपि च- “ यो दद्यात्काञ्चनं मेरुं, कृत्स्नां चैव वसुन्धराम्। एकस्य जीवितं देया- नहि तुल्यमहिंसया ॥ १९ ॥" अभयदानमाहात्म्य - ख्यापनार्थं कथोउच्यते । यथाऽरिदमनो राजा, बसन्तपुरपत्तने ॥ २० ॥ पञ्च राइयोऽभवंस्तस्य चतस्रोऽत्यन्तवल्लभाः । एकाऽस्त्यमा निता राजा, स्वमासादे स्थितोऽन्यदा ।। २१ ।। तस्मिन्नवसरेऽस्त्येको, राजमार्गेण तस्करः । नीयमानः सहमानो, विविधां च विडम्बनाम् ॥ २२ ॥ तं तस्करं चतुष्पत्नी-युतो भूपो व्यलोकयत् । किमकार्यमने नाका-रीत्यपृच्छनृपप्रियाः ॥ २३ ॥ एकेनोक्तं तदाऽनेनाऽन्यद्रव्यहरणं कृतम् । तेनायं नीयते बध्य-स्थाने वधाय तस्करः ||२४|| जातकृपाऽथ राइयेका, पूर्वदत्तं वरं नृपात् । मायिला गृहे चैकं दिनमुपचचार तम् ॥ २५ ॥ आद्येऽह्नि स्नानवस्त्रालङ्कारभोज्यादिभिस्तया । सम्मानितः स दीनार - सहस्रव्ययतो भृशम् ॥ २६ ॥ द्वितीयैवं तृतीया च चतुर्थी भूपतिप्रिया । दशसहस्रलक्षेक-कोटिनिष्कव्ययात् क्रमात् ॥ २७ ॥ दिनचतुष्टयं यावत्, सच्चकाराथ पञ्चमी । दुर्भगा पञ्चमे घत्रे, नृपपार्श्वे समेत्य च ॥ २८ ॥ नृपाद्विनयमात्रेण, याचयित्वा च तस्करम् । गृहमानीय सामान्य- भोजनेन भोज्यम् || २९ ॥ प्रदत्तं जीवितं तुभ्यं मा कार्षीस्त्वमतः परम् । चौर्यमिति निगद्यैनं स्वगृहे विससर्ज सा
For Private and Personal Use Only
पर्युषणाष्टाह्निका कथा
॥ ६९ ॥

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127