Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्व
युग्मम् ।। स गजो लघुकर्मत्वा मुनि वा व्यचिन्तयत् । महर्षिमहमप्येनं, बन्देयं पापनाशकम् ॥ १८८॥ यदि बद्धो भवेयं न, बद्धस्तु करवाणि ? किम् । एवं चिन्तयतस्तस्या-याभूबला व्यसीर्यत ॥१८९॥ निरर्गको गजः सोऽथा
8 पर्युषणाष्टाकथा-संग्रह N
द्विका-कथा ऽभ्यागागन्तुं मुनीश्वरम् । दृष्ट्वाऽभिमुखमायान्त, लग्ना लोका: पळायितुम् ॥१९०॥ महर्षिस्तु तथैवास्था-अम्रोकृतचिर:॥ ७९ ॥ स्थतः । ववन्दे मुनिमास्पृश्य, शुण्डादण्डेन तत्पदौ ॥ १९१ ॥ परमानन्दिवो हस्ती, समुत्थाय व्यलोकयन् । मुनिम
व्याकुलो हृष्टो-ऽरण्यानों प्रविवेश च ॥१९२।। तदाऽद्भुतपभावं तं, दृष्ट्वा ते वापसा गताः । प्रकोप प्रत्यबोध्यन्त, तेनाइँण महर्षिणा ॥१९॥ ततस्तत्मेषिता एते, गखा वीरजिनेशितुः । पावें दीक्षां लर्चाि , शुश्राव श्रेणिकोऽपि ताम् ॥१९४॥ साभयोऽगान्नृपस्तत्र, राज्ञा मुनि: स वन्दितः । पृष्टश्च भगवन्मेऽभू-दाश्चर्य गजमोक्षणात् ॥१९५।। मुनिरुवाच | राजन्न, दुष्करं हस्तिमोक्षणम् । किन्त्वामतन्तुमोक्षं मां, दुष्करं प्रतिभासते ॥१९६॥ राज्ञोक्तं तत्कथं ? स्वामिन् !, तदा स | सकलां मुनिः । स्वकयां कथयामासा-ऽथाऽभयं प्रत्यभाषत ॥१९७॥ निष्कारणोपकारी त्वं, ममाभूद्धर्मवान्धवः । मित्र ! स्वत्प्रेषितार्हत्या. प्रतिमां दृष्ट्वानहम् ॥१९८॥ तेन जातिस्मृतिज्ञानं, प्राप्य धर्मरतोऽभवम् । स्थाद्विनोपायमीक्षं, धर्मपाप्तिः कुतो मम ॥१९९॥ अनार्यत्वमहापङ्के, निमग्नोऽहं त्वयोद्धृतः । त्वत्प्रसादेन चारित्र-प्राप्तिरत्र ममाजनि ॥२००॥ भूपाभयकुमाराद्या, लोकाः सर्वेऽपि तं मुनिम् । नत्वाऽऽनन्दितचेतस्काः, स्वस्वस्थानं ययुस्ततः ॥२०१॥ राजगृहपुराभ्यर्णा-ऽऽयातं वीरजिनेश्वरम् । नत्वा संसेव्य तत्पादौ, सफलोकृत्य जन्म च ॥२०२॥ क्रमेणायुःक्षये प्राप्त, आर्दो | महामुनिः शिवम् । जिनदर्शनमाहात्म्ये, प्रोक्तमाईनिदर्शनम् ॥२०३।। एवं भव्यैः सदा कार्य, जिनपूजनदर्शनम् । यतो बोधिमहालाभः, शुभो भवे भवे भवेत् ।। २०४॥ पुनश्चतुर्थषष्ठाष्ट-मादितपोऽत्र पर्वणि । कार्य सूर्ययशाभूप, इवावश्य
Depeoporoscopeecamerae
Deadevneloeroevedeoe
For Private and Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127