Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्व
पयुषणाष्टाहिका-कथा
CO
सुतोऽजनि ॥१५२॥ क्रमेण बर्द्धमानोऽसौ, राजशुक इवाभवत् । वक्तुं समुल्लसज्जिह्व-स्तावान्स तनुजोऽजनि ॥१५३॥ तदा
चाकुमारेण, कथितं श्रीमती प्रति । अतः परं सुतस्तेऽस्तु, साहाय्यः प्रव्रजाम्यहम् ॥१५४॥ तदा बुद्धिमती सा तु, कथा-संग्रह
ज्ञापयितुं सुतं प्रति । कर्पाससहितं तर्क-मादाय समुपाविशत् ॥१५५॥ प्रसूं स बालको दृष्ट्वा, कुर्वाणां तुलकर्त्तनम् । ॥ ७७.IN पप्रच्छाऽम्ब ! बयाऽरब्धं ?, किं कर्म पामरोचितम् ॥१५६॥ सोचे सुत! पिता ते खां. मां च त्यक्ता मुनेः पथि।
गन्तुमनोऽस्ति यातेऽस्मि-स्तर्कुशरणमेव मे ॥१५७॥ तदा बालोऽवदद्वाल्या-मन्मनाक्षरतः कथम् । यास्यति ? मे पिता बद्ध्वा, धारयिष्याम्यहं बलात् ॥१५८॥ इत्युक्खा तन्तुभिः पादौ, बबन्ध सोऽर्भकः पितुः। आद्रोऽपि मधुरं बाल| वाक्यं श्रुत्वा प्रहर्षितः ॥१५९॥ पुत्रस्नेहादुवाचैवं, स यावद्भिश्च तन्तुभिः। पादौ बद्धौ च तावन्त्य-ब्दानि स्थास्यामि सद्मनि ॥१६०॥ छोटय गणयिखा त्वं, बन्धनान्यधुना ततः। द्वादश बन्धनान्यासन् , गणितान्याकोऽवदत् ॥ १६१ ॥ स्थास्ये द्वादशवर्षाणि, यावद पुनर्गृहे । इत्युक्ला द्वादशान्दानि, यावत्स चात्यवाहयत् ॥ १६२ ।। पूर्णीभूतप्रतिज्ञोऽथ, वैराग्यपूर्णमानसः। पश्चिमे प्रहरे रात्रे-राक इत्यचिन्तयत् ॥१६॥ मनसैव मया पूर्वे, भवे भग्न व्रतं ततः । प्राप्तोऽस्म्यहमनायवं, मनमत्र तु सर्वथा ॥१६४॥ भाविन्यतो गतिः का? मे, गृहीखा साम्प्रतं व्रतम् । शोधयामि निजात्मानं, तपसा चरणेन च ॥१६५॥ विचार्येत्याकः प्रातः, श्रीमती स्वप्रियां सुतम् । निज सम्भाष्य चादाय, तयोस्नुमति पुनः ॥ १६६ ॥ साधुवेषं समादाय, निर्ममो निर्ययौ गृहात् । अथ राजगृहं गच्छ-भस्त्याकमहामुनिः |॥१६७॥ पञ्चशतस्वसामन्ताँ-चौयवृत्तिं प्रकुर्वतः। सोऽपश्यदन्तराले तै-रप्युपलक्ष्य वन्दितः ॥ १६८॥ युग्मम् ॥ स | ताजगाद युष्मामिः, किमेषा जीविकाऽऽदृता ?। अनर्थहेतुका चेह-परत्र दुर्गतिपदा ॥१६९॥ तैरुक्तं हे ! प्रभोऽस्मास्वं,
PCccompendence
200CDCReceOCOCODemone
For Private and Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127