Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
DeceDeceCTODeeeeeerae
रारोप्य प्रतिमां प्रभोः। स वाहयंस्तथैवाश्व-द्रयानात्तिरोदधे ॥११८॥ युग्मम् ।। ततः स पोतमारुह्य, गत्वाऽऽर्यविषयं | पुनः। पोतादुत्तीर्य सम्प्रेष्य, प्रतिमामभयं प्रति ॥११९॥ सप्तक्षेत्र्यां धनान्युप्त्वा, मुनिवेष प्रगृह्य च । उच्चारयितुमारेभे,
पर्युषणाष्टा
द्विका कथा यावत्सामायिक मुदा ॥१२०॥ आकाशस्थितया देव्या, तावदुच्चैःस्वरेण च । प्रोक्तं यद्यप्यसि त्वं हि, महासत्चशिरोमणिः ॥१२१॥ तथाऽपि साम्प्रतं दीक्षां, मा ग्रहीरधुनाऽपि ते । भोग्यकर्मास्ति तद् भुक्त्वा, गृह्णीयाः समये व्रतम् ॥१२२॥ भोग्यकर्म यतस्तीर्थ-कराणामपि निश्चितम् । भोक्तव्यं का कथाऽन्येषां, त्वलं तेन व्रतेन हि ॥१२३॥ यत्य- IN ज्यते समादत्त-मपि भुक्तेन तेन किम् ? । वम्यते यद्वतं चेत्थं, निषिद्धो बहुधा स च ॥१२४॥ तथाऽप्यादृत्य पौरुष्यमनादृत्य सुरीवचः। स च प्रत्येकबुद्धत्वा-स्वयं समाददे व्रतम् ॥१२५॥ सोऽय मुनिव्रतं तीक्ष्णं, पालयन् विहरन् भुवि । अन्यदा गतवान् रम्यं, वसन्तपुरपत्तनम् ॥ १२६ ॥ देवकुले स कस्मिंश्चित् , कायोत्सर्गेण संस्थितः । इतस्तस्मिन् पुरे श्रेष्ठी, देवदत्ताभिधोऽजनि ॥१२७॥ तस्य धनवती भार्या, च्युत्वा चाथ सुराळयात् । सोऽभूद्वन्घुमतीजीवः, श्रीमत्याख्या सुता तयोः ॥१२८॥ क्रमेण सा रज:क्रीडो-चितं प्राप वयोऽन्यदा। तत्र देवकुले सार्दै, कन्याभिः श्रीमती ययौ ॥१२९॥ तत्र च रन्तुमारेभे, पतिवरणक्रीडया । सर्वाः कन्यास्तदोचुहि, भर्तारं वृणुतेति च ॥१३०॥ ततः कयापि, कोऽपीत्ये-वं स्वरुच्या वराः वृताः। सर्वाभिः श्रीमती पाह, पूज्योऽयं च वृतो मया ॥१३१॥ तदा साधु वृतं साधु वृतमित्यवदत्सुरी । तत्र हि सैव गर्जन्ती, रत्नादिकान्यवर्षयत् ॥१३२॥ श्रीमती गजितागीता, सा मुनेश्वरणेऽलगत् । क्षणमात्रं मुनिस्तत्र, स्थिखा चित्ते व्यचिन्तयत् ॥१३॥ इह मे तस्थुपो जात, उपसर्गोऽनुकूलः । अतो न स्थयमत्रेति, IN विचिन्त्यान्यत्र सोऽगमत् ॥१३४॥ तदा चास्वामिक द्रव्यं, राज्ञ एवेत्यवेत्य च । आदातुं तद्धनं राज्ञा, पिताः पुरुषा
| ॥७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127