Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणाष्टा द्वादशपर्वकथा-संग्रह हिका-कथा ॥ ७४॥ repeecreampered हि, महानुभाविका मृता ॥१००।। अहन्तु व्रतभग्नोऽतो, जीवितेन ममाप्यलम् । तदाऽहमपि मृत्वा च, देवोऽभूवं समाधिना | & ॥१०१॥ ततश्च्युत्वाऽहमुत्पन्नो-ऽञानार्ये धर्महीनकः। यत्र सद्धर्मशब्दोऽपि, निशम्यते कदापि न ॥१०२॥ भाग्योदयेन केनापि, येनाहं प्रतिबोधितः । सैवाभयकुमारोऽस्ति, पूज्यो बन्धुर्गुरुश्च मे ॥१०३॥ अद्यापि मन्दभाग्योऽस्मि, यतस्तं द्रष्टुमक्षमः । तस्मात्तातमनुज्ञाप्य, यास्यामि यत्र मे गुरुः ॥१०४॥ इत्थं मनोरथं कुर्वन् , पूजयन्प्रतिमां प्रभोः। स दिनान् गमयामासै-कदा व्यजिज्ञपन्नृपम् ॥१०५॥ हे तात ! द्रष्टुमिच्छामि, स्वमित्रमभयं तदा । नृपोऽवदत्त्वया कार्या, गमनेच्छा हि तत्र न ॥१०६॥ अस्माकमपि हि स्थान-स्थितानां श्रेणिकेन च । सहास्ति मित्रताऽत्रैव, कार्या तेन समं त्वया ॥१०७॥ तदा पित्राज्ञया बद्ध, उत्कण्ठितोऽभयं प्रति । न जगाम न च तस्था-वासने शयने पुनः ॥१०८॥ पाने वा भोजनेऽन्यासु, सर्वक्रियासु नेत्रयोः । पुरस्ताच दिशा चक्रे, नित्यं मन्त्र्यभयाश्रिताम् ॥ १०९॥ युग्मम् ।। कीदृशा ? मगधा राज-गृही च कीदृशी पुनः । तत्रास्ति ? गमने कस्को !, मार्गः पप्रच्छ सो जनान् ॥११०॥ विज्ञाय तदभिमायं, दध्यौ भूपः कदाऽप्ययम् । कुमारी मामनापृच्छच, गमिष्यत्यभयं प्रति ॥१११॥ अतो यत्नो मया कार्य-स्तत इत्यादिशन्नृपः । पञ्चशतभटान् गच्छे-दयं देशान्तरं यदि ॥११२॥ युष्माभिः स तदा वार्य-स्तत्पावं न त्यजन्ति ते । देहधृतमिवामस्त, निजात्मानं कुमारकः ॥११॥ युग्मम् ॥ ततोऽभयसमीपे हि, गमनमवधार्य सः। आईः प्रत्यहमारेभे, विधातुमश्ववाहनम् ॥११४॥ ते सामन्ताः स्थिताः पार्श्व-ऽश्वारूढा अङ्गरक्षकाः । कुमारो वाहयन्नश्वं, किञ्चिदने च गच्छति ॥११५॥ ततो निवर्तते चैवं, नित्यमश्वं स वाहयन् । तेभ्यः समधिकं गत्वा, व्याघुट्य पुनरेति च ॥११६॥ | इत्थं तेषां हि विश्वास, समुत्पाद्यान्यदा स च । समुद्रे प्रगुणं पोतं, कारयित्वा निजैनरैः ॥११७॥ तच्च प्रपूर्य रत्नौधै ZARCORDPREDICIRacemercene ॥ ७४ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127