Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ ७३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पेटैषाऽऽर्द्रकुमारस्य, पुरस्त्वयोपढौक्यताम् । तथेदं तस्य मद्बन्धो वक्तव्यं स्नेहपूर्वकम् ॥ ८३ ॥ त्वयैकान्तप्रदेशे हि, संस्थायैकाकिना स्वयम् । पेटामुद्घाट्य द्रष्टव्यं तदन्तर्गतवस्तुकम् ||८४|| अन्यस्य कस्यचिन्नैव, दर्शनीयं ततः पुमान् । सोऽभयोक्तं वचश्चाङ्गी - कृत्य स्वनगरं ययौ ॥ ८५ ॥ अभयदत्तमार्द्राय, तेन प्राभृतमर्पितम् । प्रोक्तस्तदुक्तसन्देशो-थागृहीतां स पेटिकाम् ||८६ ॥ गत्वैकान्ते स उद्घाट्य, तां तद्गतां विलोक्य च । प्रतिमामादिदेवस्य तमस्युद्योतकारिणीम् ||८७|| स्वचित्ते चिन्तयामास, किमिदं ? किञ्चिदुत्तमम् । देहाभरणमस्त्येतन्मूनि कण्ठेऽथवा हृदि ॥८८॥ समारोप्यं ? किमन्यत्र - कुत्रचिद्वा प्रधार्यते । दृष्टपूर्वमित्र कापी-दं मां च प्रतिभासते ॥ ८९ ॥ त्रिभिर्विशेषकम् | परं स्मृतिपथं नैतीत्थं विचिन्तयतो भृशम् । तस्य जातिस्मृतिज्ञान-मुत्पन्नं भवदर्शकम् ॥ ९० ॥ ततः स चिन्तयामास, पूर्वभवकथां निजाम्। इतो भवात्तृतीये च, मगधाविषये वरे ॥ ९१ ॥ वसन्तनगरेऽभूवं सामाजिक: कुटुम्बिकः । अहं बन्धुमती भार्या, सत्युत्तमा ममाभवत् ||१२|| एकदा सुस्थिताचार्य पार्श्वे धर्म निशम्य च । बन्धूमत्या समं दीक्षां वैराग्यादमाददे ॥ ९३ ॥ क्रमेण गुरुभिः सार्द्धं विहरन्नहमेकदा । एकस्मिन् पत्तनेऽगां सा, बन्धुमत्यपि चाययौ ॥९४॥ एकस्मिन्नह्नितां पश्यन् पूर्वभोगान्स्मरन्नहम् । तस्यामनुरतोऽभूव-माख्यां तच्चान्यसाधवे ॥ ९५ ॥ सोऽप्याचख्यौ भवर्त्तिन्ये, साऽपि तस्यै तदाऽवदत् । बन्धुमती विषण्णा च सती निजप्रवर्त्तिनीम् ॥ ९६ ॥ गीतार्थोऽप्येष मर्यादां, यदि लघेत का गतिः ? । तदाऽसौ मां गतां देशान्तरे श्रोष्यति यावता ॥ ९७ ॥ तावन्मोहप्रभावात्त - द्रागो मयि न यास्यति । करिष्येऽनशनं पूज्ये ऽत्र परत्र सुखावदम् ||१८|| येन मे नैव नाप्यस्य, जायते शीलखण्डनम् । इत्युक्त्वा नशनं कृला, मृखा च सा दिवं ययौ ॥९९॥ ततो मया मृतां श्रुत्वा तां चिन्तितं च निश्चितम् । व्रतभङ्गभियेयं
For Private and Personal Use Only
पर्युषणाष्टाहिका कथा
॥ ७३ ॥

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127