Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 76
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्व कथा-संग्रह ॥ ७१ ॥ DeeeeeeRorwecipe ॥४७॥" देशावकाशिकं कार्य, श्राद्धस्तद्धि विधाय च । गृहीतव्रतसंक्षेप, सामायिक विधीयते ॥४८॥ सामायि 18|पर्युषणाष्टाकद्वयं ज्ञेयं, तच्च जघन्यतः पुनः। श्राद्धरुत्कृष्टतः पश्च-दश (१५) सामायिकं भवेत् ॥ ४९ ॥ तथा चोत्कृष्टदेशाव द्विका-कथा काशिके सकळक्रिया । ज्ञेया पौषधवत्तद्धि, मुक्तैरपि विधीयते ॥ ५० ॥ धर्मपुष्टिकरं श्राद्धै-विधेयं पौषधवतम् । आहार-तनुसत्कारा-व्यापारा-ब्रह्मवर्जनम् ॥ ५१ ॥ तत्फलं यथा-"पोसहिय सुहे भावे, असुहाई खपेइ नस्थि संदेहो । छिदइ निरयतिरियगई, पोसहविहिअप्पमत्तेणं ॥५२॥" श्रावकैः पौषधाशक्तैः, स्नात्रादिद्रव्यपूजनम् । पर्वण्यत्र विधातव्यं, यतनाविधिपूर्वकम् ॥ ५३॥ तत्फलं यथा-" सयं पमज्जणे पुग्नं, सहस्सं च विलेवणे । सयसाहस्सिया माला, अणंतं गीयवाइए ॥ ५४॥" द्रव्यपूजाक्षणे श्राद्ध-मनोवाकायशुद्धितः । जिनावस्थात्रयं चित्ते, चिन्तनीयं सदाशयः ॥ ५५ ॥ तथाहि-"हवणचणेहिं छउमत्य, वत्यपडिहारगेहिं केवलियं । पलियंकुस्सग्गेहि य, जिणस्स भाविज सिद्धत्तं ४॥५६॥" द्रव्यपूजनसामग्य-भावे भावार्चनं जनैः । जिनेन्द्रदर्शन कार्य, चैत्यवन्दनपूर्वकम् ॥ ५७ ॥ तत्फलमिदं "दर्शनाद् दुरितध्वंसी, वन्दनाद्वाञ्छितप्रदः । पूजनात्पूरकः श्रीणां, जिनः साक्षात्सुरद्रुमः ॥५८॥" श्रीजिनदर्शनादेव, बहूनां प्राणिनां पुनः। आर्द्रकुमारवबोधि-बीजावाप्तिर्भवेद्यथा ॥५९॥ अस्मिंश्च भरतक्षेत्रे, समुद्रतीरसंस्थितः। आईकम्लेच्छदेशोऽस्ति, तत्राकपुरं वरम् ॥ ६ ॥ तत्राकनृपस्तस्या-ऽऽम्रिकाराज्ञी तयोः सुतः। अभूदाईकुमारश्च, दाता भोगी मुखी स च ॥ ६१॥ श्रेणिकेन समं तस्य, राज्ञः परम्परागता । बभूव परमा प्रीति-रविच्छिन्ना परस्परम् ॥ १२ ॥ एकदा प्रगुणीकृत्य, प्राभृतं श्रेणिको नृपः। आकभूपतेः पार्श्व, सम्प्रेषीनिजमन्त्रिणम् ॥६॥ तेन गत्वा नृपं नवा-ऽऽनीतं प्राभृतमर्पितम् । क्षेमकुशलवार्ताऽभू-द्भुपतिमन्त्रिणोमिथः ॥ ६४॥ तस्मिन्नवसरेऽपृच्छदाई- ॥ ७१।। Cocococceremocroe For Private and Personal Use Only

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127