Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्व कथा-संग्रह ।। ६८ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११) अथ पर्युषणाष्टाह्निका - व्याख्यानम् । महावीरं प्रभुं नत्वा, विश्वविश्वप्रकाशकम् । मया पर्युषणाष्टाह्नि काया व्याख्यानमुच्यते ॥ १ ॥ इह सकलदुष्कर्मवारिणीह भवान्तरे । भूरिसुखाकरे शुद्ध-धर्मकर्मविधायिनि ॥ २ ॥ इन्द्राः सर्वे समायाते, पर्युषणादिपर्वणि । एकीभूयामे नन्दीश्वरद्वीपे मनोहरे || ३ || धर्मस्य महिमानं हि कर्त्तुं गच्छन्ति तस्य च । मध्यभागे चतुर्दिक्षु, चत्वारोsञ्जनपर्वताः ॥ ४ ॥ त्रिभिर्विशेषकम् || दशसहस्र विष्कम्भा-यामा मूले तथोपरि । सहस्रमेकमुच्चैश्च पञ्चाशीतिसहस्रकाः (८५०००) ॥ ५ ॥ प्रत्येकं तच्चतुर्दिक्षु, चतस्रो वापिका वराः । कक्षायामाच विष्कम्भा -ऽर्द्धलक्षयोजनाः खलु ||६|| षोडश चापिका मध्ये केकत्वेन मनोहराः । दधिमुखाभिधाः श्वेताः, षोडश पर्वताः पुनः ॥७॥ रतिकराभिधा रक्ता, द्वात्रिंशत्पर्वतास्तथा । द्वौ द्वौ वाप्यन्तरत्वेन वनादिभिर्विभूषिताः ॥ ८ ॥ द्विपञ्चाशन्नगाः सर्वे सन्त्येकैकनगोपरि । एकैकं शाश्वतं चैत्यं, चतुर्द्वारिं सुसुन्दरम् ॥ ९ ॥ सञ्जातानि द्विपञ्चाश-चैत्यानि तत्र मन्दिरे । प्रत्येकं जिनबिम्बानां, चतुर्विंशाधिकं शतम् ॥ १० ॥ सर्वेषां जिनबिम्बानां षट्सहस्रं चतुःशतम् । अष्टचत्वारिंशत्सर्व-सङ्कलनाद्भवन्ति च ॥ ११ ॥ कुर्वन्ति देवदेवीभिः सार्द्धं तत्र च वासवाः । प्रवर्द्धमानभावेन श्रेष्ठमाहिकोत्सवम् ॥ १२ ॥ जलचन्दनसत्पुष्प-धूपदीपाक्षतैः फलैः । नैवेद्यैजिनबिम्बानि, शुभैः सम्पूजयन्ति ते ॥ ११ ॥ जिनगुणाश्च गायन्ति, ते विदधति 1 For Private and Personal Use Only पर्युषणाष्टाह्निका कथा ॥ ६८ ॥

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127