Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 71
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातुर्मासी द्वादशपर्वकथा संग्रह अतिभारसमारोपो-मजलयोनिरोधनम् ॥१९८॥ रहोऽभ्याख्यानमिथ्योप-देशौ च कूटलेखनम् । न्यासापहारसाकारमन्त्रभेदौ द्वितीयके ॥१९९॥ स्तेनपयोगतदस्तु-ग्रहणे प्रतिरूपिणाम् । वस्तूनां व्यवहारोऽरि-राज्यातिक्रमणं तथा ॥२००॥ || | पर्व-कथा कूटतोलकमानं च, तृतीये तुर्यके पुनः । कामतोत्रानुरागान-ङ्गक्रीडाऽन्यविवाहनम् ॥२०१॥ इखरसक्गृहीताऽप-रिगृहीताऽपसर्पणम् । पञ्चमाणुव्रते क्षेत्र-वास्तुनोर्धनधान्ययोः ॥ २०२॥ द्विचतुष्पदयोश्चैव, कृप्यस्य रूप्यहेमयोः। प्रमाणातिक्रमो डोभा-दन्यस्य करणादिना ॥ २०३॥ ऊ पस्तिर्यगाशानां, प्रमाणातिक्रमत्रयम् । क्षेत्रन्यूनाधिकं स्मृत्यन्तर्धान पठदिग्वते ॥ २०४ ॥ सचित्तस्य सचित्तेन, प्रतिबदस्य भक्षणम् । सचित्तमिश्रदुष्पक्वा-हारयोः सप्तमे व्रते ॥२०५॥ अष्टमे कामकौत्कुच्य-मौखर्यकरणं व्रते । संयुक्ताधिकरणोप-मोगाधिकस्वरक्षणम् ॥२०६॥ मनोवचनकायानां, दुपणिधानतात्रयम् । अनादरविधानं त-द्विस्फूतिर्नवमे व्रते ॥२०७॥ स्ववस्त्वानयनप्रेष्य-प्रयोगौ दशमे व्रते । शब्दरूपानुपातौ च, पुद्गलक्षेपणं पुनः ॥२०८॥ अविलोकितापमार्जित-दुष्पतिलेखितदुष्पमार्जितयोश्च । शय्यासंस्तारकयोः, सेवनमप्रतिलेखितादौ ।।२०९॥ आयेयम् ॥ घुबानीतिपरि-ष्ठापनमपतिलेखितादेःभाण्डादेरादान, निक्षेपो विध्यादिनानादरः ॥ २१०॥ युग्मम् ॥ उपगीतिकेयम् ॥ विस्मृतिः पौषधे चान्त्ये, व्रते चादानबुद्धितः। साधुभ्यो देयवस्तूनां, सचित्ते स्थापनं पुनः॥२११॥ पिधानं तेन कागति-क्रमे निमन्त्रणं तथा । परस्य कथनं दान, मात्सर्याद् द्वादश व्रतम् ॥२१२॥ संलेखनाऽतिचाराः स्यु-रिहपरवडोकयोः। आशंसा कामभोगस्य, जीविते मरणे पुनः ॥२१३॥ अङ्गारं च वनं गन्त्री, माटकं स्फोटकं रसम् । दन्तं लाक्षा विष केशं, निर्वाञ्छनं दवार्पणम् ॥२१४॥ असतीपोषणं यन्त्रपीडनं जलशोषणम् । कर्यादानस्य ज्ञानस्य, निवनं गुरोः पुनः ॥२१५॥ अशुद्ध पठनं सूत्रा-र्ययोस्तदुभयस्य च । DeceOCTOCOCODC For Private and Personal Use Only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127