Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
॥ ६४ ॥
| सहस्सं च विलेवणे । सयसाहस्सिया माला, अणतं गीयवाइए ॥१६३॥" सुदर्शन इव ब्रह्म-चर्य पाल्य हि पर्वणि ।
चातुर्मासी श्राद्धैः सुखयशःकीति-कारक तत्फलं यथा ॥१६४॥ "जो देइ कणयकोर्डि, अहवा कारेइ कणयजिणभवणं। तस्स
पर्व-कथा न तत्तियपुन, जत्तियं बंभवए धरिए ॥१६५॥" श्राद्धरमयसत्पात्रा-नुकम्पोचितकीर्तयः । एतत्पञ्चविधं दानं, दातव्यं G | निजशक्तितः ॥१६६॥ तत्र द्वाभ्यां शिवप्राप्ति-भॊगाप्तिस्त्रिभिरन्तिमैः। अभयदानदृष्टान्तो, निरूप्यतेऽत्र तद्यथा ॥१६७॥
राजगृहे सभास्थेना-ज्यदा प्रोक्तं नृपेण च । श्रेणिकेन पुरे स्वादु-मुलभमस्ति ? वस्तु किम् ॥१६८॥ क्षत्रिया जगदुर्मासं, स्वादु समघमस्ति च । तदाऽभयकुमारेण, चिन्तितं निर्दया इमे ॥१६९।। यथते पुनरप्येवं, न जल्पेयुरहं तथा । कुर्यां ततोऽभयो रात्रौ, सर्वक्षत्रियसअसु ॥१७०।। पृथक्पृथक्समेत्यैव-मवादीत् क्षत्रियाश्च भोः !। उत्पन्नोऽस्ति महाव्याधी, राजपुत्रतनौ भृशम् ॥१७१॥ यदि मनुष्यकालेय-मांस विटङ्कमर्प्यते । जीवति स तदा नान्य-थेति वैद्योक्तमस्ति च ॥१७२॥ ततोऽत्र भूपतिग्रास-सीविभिर्विधीयताम् । इदं कार्य च युष्माभि-रेका पाहाभयं प्रति ॥१७३॥ एकसहस्रदीनारं, लाहि परं विमुञ्च माम् । गच्छान्यत्र गृहीतं त-त्तस्मादभयमन्त्रिणा ॥१७४॥ एवं रात्रौ परिभ्रम्य, प्रतिगृहं | च मन्त्रिणा । तैर्दत्तानि गृहीतानि, निष्कलक्षाणि भूरिशः ॥१७५॥ प्रातस्तं च समादाय, मन्त्रिणा नृपसंसदि । दर्शितं क्षत्रियेभ्यस्ते, इकिताः कथितं पुनः ॥१७६॥ अहो!! यूयमवादिष्ट, चैवं गताहि यत्पलम् । सुलभमिति नावाप्तं, मांस धनेन चेयता ॥१७७।। ततस्ते लजिता मांस-भक्षणनियमं सदा । पापिता अभयेनैव-मन्यैः कार्याऽसुमद्दया ॥१७८॥ उक्तं च-"स्वमांसं दुर्लभं लोके, लक्षेणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम् ॥१७॥" अमारीघोषणा भव्यैः, श्रीजिनचन्द्रमूरिवत् । विधातव्योपदेशेन, पुण्यानुबन्धकांक्षिभिः ॥१८०॥ सूरिणा स्वोपदेशेना-ऽकबर
II६४ ॥
Depepeperoecoedeoe
For Private and Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127