Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ।। ६५ ।। Zakazo www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पातिशाहतः । आषाढाऽष्टाद्विकामारी - घोषणा कारिता शुभा ॥ १८२॥ स्वराज्ये प्रतिवर्ष तत्, पाळनफुरमाणकम् । लिखित्वा प्रेषितं तेन पुनः श्रीगुरवेऽर्पितम् ॥ १८२ ॥ तस्मिन्नेव क्षणे भूपैः, साहिशिष्ट्यनुवर्त्तिभिः । श्रीगुरवे लिखित्वा च, दत्तं तत्फुरमाणकम् ॥ १८३ ॥ समुद्रजलजन्तूनां गुरुणा स्तम्भने पुरे । अभयं दापितं वर्ष, यावच्च सुलतानतः ॥ १८४ ॥ काश्मीर विजयेऽष्टाह्नि - सुमहोत्सवपूर्वकम् । अमारीघोषणाऽकारि, गुरुणा पातिशाहतः ॥ १८५ ॥ कार्य तपश्च दुष्टाष्टकर्मणां हि विनाशकम् । सर्वलब्धिनिधानं सद्भन्यैर्दृढप्रहारिवत् ॥ १८६॥ अनित्यत्वादिका भाव्या, द्वादश भावना सदा । संसारभीरुभिर्भव्यै- भवसन्ततिनाशिनी ॥ १८७॥ पुनः कार्या स्वनिन्दैव, स्वात्मनिर्मलकारिणी । स्वात्ममालिन्यकर्त्री हि परनिन्दा कदाऽपि न || १८८|| अन्यञ्चैतच्चतुर्मासी - पर्वाराधनतत्परैः । दिनेऽस्मिन् भव्यजीवैश्वा-वश्यं गुर्वादिसाक्षिकम् ॥१८९॥ स्वस्वव्रतातिचारौघा, आळोच्याः सोपयोगतः । प्रदेयं लग्नदोषाणां मिच्छामि दुक्कडं पुनः ॥ १९०॥ युग्मम् || साधूनां तत्र चारित्र - मप्ततेः करणस्य च । सप्ततेरतिचाराणां चत्वारिंशद्युतं शतम् ॥ १९१ । उक्तं च-" वय ५ समणधम्म १० संजम १७, वेयावचं १० च बंभगुत्तीओ ९ । नाणाइतिअ ३ तव १२ कोह ४ निग्गहा इइ चरणमेयं ॥१९२॥ पिंडविसोही ४ समिई ५, भावण १२ पडिमा य १२ इंद्रियनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३, अभिग्गा ४ चैव करणं तु ॥ १९३॥ " श्राद्धवतातिचाराणां चतुर्विंशाधिकं शतम् । लग्नान् दोषान् समालोच्य, देयं मिच्छामि दुक्कडम् ॥ १९४॥ पञ्चपञ्चातिचाराश्च सम्यक्त्वे द्वादशवते । पञ्च संलेखनायां च कर्मादाने त्रिपञ्चकम् ॥ १९५॥ यो वीर्यस्य विज्ञेया, द्वादश तपसः पुनः । अष्टावष्टौ तथा ज्ञान-दर्शन- चरणेषु च ।। १९६ ॥ शङ्का - कांक्षा - विचिकित्साऽन्यदृष्टेर्गुणवर्णनम् । परिचयः पुनस्तस्य सम्यक्त्वे पञ्चदूषणम् ॥ १९७ ॥ प्रथमाणुत्रते बन्धो, छविच्छेदस्तथा वधः । For Private and Personal Use Only चातुर्मासी पर्व कथा ॥ ६५ ॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127