Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
।। ४९ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाटकस्ततः । शासनदेवता धृत्वा ऽस्थापयत्तं सुखासने || २७ ॥ तदा राजादयश्चकु महाश्लाघां चमत्कृताः । रोहिण्या: पुण्यशालिन्या, लोकपालसुतस्य च ||२८|| एकदाऽथ पुरोधाने, वासुपूज्यजिनेशितुः । शिष्यौ समागतौ रूप - कुम्भकस्वर्णकुम्भकौ ॥ २९ ॥ मुनियुग्मं समायात-मंत्र निशम्य भूपतिः । नंतुं तत्र ययौ नत्वा यथास्थानमुपाविशत् ||३०|| मुनिना देशना दत्ता, देशनान्ते नृपोऽवदत् । गुरो ! पूर्वभवेऽकारि ?, रोहिण्या किं तपः क्रिया ॥ ३१ ॥ येनषा दु:खवार्त्ती न जानात्यस्याः सुताष्टकम् । पुत्रीचतुष्टयं मेऽस्या - मतिस्नेहश्च वर्त्तते ॥ ३२ ॥ ततो गुरो ! कृपां कृत्वै तत्पाग्भवो निरूप्यताम् । गुरुः प्राहाऽथ हे राजन् ! पुण्यपापफलं शृणु ॥ ३३ ॥ अस्मिन्नेव पुरे श्रेष्ठी, धर्ममित्राऽभिधोऽवसत् ।
मित्रा प्रिया तस्याऽभवत् सती पतिव्रता ||३४|| दुर्गन्धाख्या सुतैकाडभू-त्कुरूपा दुर्भगा तयोः । तां च विलोक्य sister: पाणिग्रहं करोति न ||३५|| तस्याः पित्रा तदा कश्चि-चौरो वधाय भूपतेः । पुरुषैर्नीयमानथ, गृहीतो
पार्श्वतः ||१६|| तस्मै विवाहिता पित्रा स्वसुता सोऽपि तां निशि । त्यक्त्वा पलायितः श्रेष्ठी, रुदन्तों तां तदाSवदत् ||३७|| हे पुत्र ! प्राणिनः सर्वे, पूर्वविहितकर्मणाम् । उदयेनाऽत्र भुञ्जन्ते, सुखदुःखपरम्पराम् ॥ ३८ ॥ ततस्त्वं देहि दानानि, सुकृतं कुरु भावतः । धर्मकृत्यानि दुःखानि येन ते यान्ति नष्टताम् ।। ३९ ।। दुर्गन्धाऽथ पितुर्वांचं, निशम्य धर्मकर्मसु । सावधानाऽभवद्भावि - शुभोदयाद्विशेषतः ॥ ४० ॥ अन्यदात्र गुरुर्ज्ञानी, समागतोऽथ वंदितुम् । धर्ममित्रो ययौ श्रेष्ठी, ननाम सुगुरुं मुदा ||४१ || देशनाऽन्तेऽवदत् श्रेष्ठी, धर्ममित्रो गुरो ! मम । पुत्र्या दुर्गन्धया पूर्व-भवे किं दुष्कृतं कृतम् १ ||४२ ॥ येन नेच्छति कोऽप्यत्र तां ततः प्राह सद्गुरुः । गिरनारपुरे राजा, पृथ्वीपालाभिघोऽभवत् ||४३|| सिद्धिमती प्रिया तस्य स च भूपतिरेकदा । सिद्धिमतीप्रियायुक्तः, क्रीडार्थ कानने गतः
For Private and Personal Use Only
रोहिणी पर्व
कथा
॥ ४९ ॥

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127