Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह चातुर्मासी पर्व कथा 20CTOBEROSCReemae द्यमेव वस्तु च ॥१॥ पर्वण्यस्मिन्विधातव्यं, सामायिकं च पौषधम् । देशावकाशिकं तीर्थे-वरदर्शनपूजनम् ॥१४॥ उक्तश्च-"सामाषिकावश्यक-पौषधानि, देवार्चन-स्नात्र-विलेपनानि । ब्रह्मक्रिया-दान-तपोमुखानि, भव्याश्चतुर्मासकमण्डनानि ॥१५॥" चतुर्मासीत्रय राका, चतुर्दश्यष्टमीद्वयम् । चारित्रतिथयः प्रोक्ता, अमावास्यातिथिस्तथा ॥ १६ ॥ एकादशी द्वितीया च, पर्युषणा च पञ्चमी। कल्याणकतिथिः प्रोक्ता, श्रीज्ञानतिथयः पुनः ॥१७॥ दर्शनविषयधान्याः, प्रतिपदादयः पुनः । धर्मकृत्यैः समाराध्या, एतास्तत्तदपेक्षया ॥१८॥ मिथ्यात्वपरिहारेण, श्रादैः सम्यक्त्वधारिभिः । देवार्चया गुरोः सेवा-तीर्थयात्राजपादिना ॥ १९ ॥ जिनजन्मादिकल्याण-स्थानकस्पर्शनादिना । सम्यक्त्वं निर्मलं कार्य, सततं भववारकम् ॥२०॥ युग्मम् ।। उक्तञ्च-"जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्य य कयनिव्वाणं, आगाढं दसणं होई ॥ २१॥" यत्र ज्ञानादिलाभः स्या-दुर्जना सेवना पुनः। सावद्येतरयोगानां, तत्सामायिकमुच्यते ॥२२॥ उक्तश्चावश्यकसूत्रे-"सामाइयं नाम सावज्जजोगपरिवज्जणं, निरवजजोगपडिसेवणं चे" ति +तथा "निंदपसंसासु समो, समो य माणावमाणकारीसु । समसयणपरियणमणो, सामाइयसंगओ जीवो ॥२३॥ _ + एतत्सावद्येतरयोगानां वर्जनासेवनं यथासङ्ख्यमेव, न त्वयथासङ्ख्यं, विधेयतयाऽभिहितं पञ्चाशकवृत्तौ श्रीमदभयदेवसूरिपूज्यैः, यथासङ्ख्यत्वं तु सामायिकदण्डकोच्चारानन्तरमेवेर्याप्रतिक्रमणे भवति । यच्च महानिशीथादिशास्त्रपाठान्पुरस्कृत्य सामायिकोचारात्प्रागीर्याप्रतिक्रमणप्रसाधनं तन्न कथमपि घटामियति, यतः प्रायस्तेषु सर्वेष्वपि पुरस्क्रियमाणेषु शास्त्रपाठेषु सामायिकविधिनाममात्रस्याप्यभावात् , क्वचिच्चैत्यवन्दन-स्वाध्यायादेः, क्वचिदहिभूम्यादिसमागतस्य साधोरीर्याप्रतिक्रमणस्य, क्वचिच पौषधादिविध्यन्तरसद्भावाच । तथा च कः सकों विद्यमानेऽपि नामप्राविधिनिर्देशेऽनिर्दिष्टविधि गृहीतुमिच्छेत् ? इत्यलम्प्रसङ्गेन । Coencoopememorizomezer For Private and Personal Use Only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127