Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥ ५९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पितो भूपतिर्मुदा ॥ ७६ ॥ जितशत्रुनृपोऽथेनं दत्तं बद्ध्वा छलेन च । कुम्भ्यां प्रक्षिप्य सञ्ज्वाल्या -धोऽग्नि मुमोच कुकुरान् ||७७ || एवं कदर्थनां दत्तः, सहित्वा नरकं गतः । सूरीश्वरास्तु भूपेन, बहुधा सत्कृता भृशम् ॥७८॥ (३) । चिलातीपुत्रवद्येषां वस्तुतच्यावबोधनम् । स्तोकाक्षरैर्भवेत्तेषां तत्समासाख्यमुच्यते ॥ ७९ ॥ यथा राजगृहीपुर्यो, धनदतवम्विरः । तनुजास्तस्य चत्वारो बभ्रुवुः सुसुमा सुता ॥ ८० ॥ चिलावीपुत्रनामैको, दासोऽन्यदाऽवगम्य च । तं दुराचारिणं श्रेष्ठी, स निष्कासितवान् गृहात् ॥ ८१ ॥ ततो निस्सृत्य गला च, चौरपल्यां स संस्थितः । अथान्यदा समं चौरे, राजगृहपुरीं गतः ॥ ८२ ॥ तत्र स्वयं गृहे तस्य प्रविश्य श्रेष्ठिनः सुताम् । सुसुमाख्यां समादाय, सद्यो गृहाद्विनिर्गतः ॥८३॥ श्रेष्ठ्यपि स्वसुतां कातुं तत्पृष्ठे धावितः समम् । स्वपुत्रैरतिचक्राम मार्गे दीर्घतरं लघु ॥ ८४|| अत्यासन्नं तमालोक्य, स छिवा सुसुमाशिरः । तद् गृहीला करेऽन्येऽसिं, रक्त किप् पलायितः ॥८५॥ श्रेष्ठी तु तत्समालोक्य, वलितः स्वगृहं प्रति । सोऽथ पर्वतमारुह्य चचालाग्रे भयंकरः || ८६ ॥ कायोत्सर्गस्थितं साधुं मार्गे दृष्ट्वा जगाद सः । भो मुण्ड ! वद धर्म त्वं नो चेच्छेत्स्यामि ते शिरः ॥ ८७ ॥ तत्स्वरूपं मुनिर्दृष्ट्वा, समुच्चार्य नमस्कृतिम् । झटित्याकाशं उड्डीय, प्रोक्त्वा पदत्रयं ययौ ॥८८॥ उपशमो विवेकश्व, संवर इति लक्षणम् । धर्म श्रुत्वा दद -मपि गुणं स नात्मनि ॥ ८९ ॥ तत्प्राप्त्यर्थं दधानः स, समभावं निजात्मनि । करस्थित शिरः खङ्गौ, मुमोच तत्र या ॥ ९० ॥ तन्मुनिस्थान एवासौ, कायोत्सर्गेण संस्थितः । तदानीं रक्तगन्धेनो-पागतः कीटिकागणः ॥ ९१ ॥ शरीरं तस्य सच्छिद्रं, तामिः कृतं परन्तु न । मनागपि चचाळासौ, सहमान: परीषहम् ॥ ९२ ॥ तृतीयदिवसे कालं, कृत्वा तत्रैव सोऽगमत् । स्वर्गमिति समासाख्य - सामायिके निदर्शनम् ॥ ९३ ॥ ( ४ ) । स्तोकाक्षरैर्महार्थस्य, कथने For Private and Personal Use Only चातुर्मासी पर्व- कथा ।। ५९ ।।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127