Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
vecreceDeepeezeaeezeraanee
लादेवीसेवनादभूत् ॥१११॥ तत्रैकदाऽऽगतानां स, नटानां परदेशिनाम् । नृत्यं पश्यन् ददर्शाति-मुन्दरां नर्तकात्म-8 जाम् ॥११२॥ प्राग्भवस्नेहतस्तस्या-मनुरक्तः स चाजनि। ततः सद्यः समागत्य, जगाद पितरं प्रति ॥११३॥ नर्त
चातुर्मासी
पर्व-कथा | कतनुजां रम्यां, मां वं परिणायय । नो चेन्मरणमेवाई, प्रपद्ये शरणं पितः ! ॥११४॥ परमपरकन्यां न, परिणे-16
ष्यामि सर्वथा । तदा तस्याग्रह ज्ञात्वा, पिताऽगानर्तकं प्रति ॥११५॥ पुत्राय श्रेष्ठिना पुत्री, मागिता तस्य सोऽवदत् । यद्ययं शिक्षयित्वाऽस्मत्-कला धनमुपार्जयेत् ॥११६॥ पुनः सम्पोषयेत्सर्वा-मस्मज्जाति प्रतिष्ठते । सहास्माभिस्तदा कन्या, प्रदीयतेऽन्यथा नहि ॥११७॥ श्रेष्ठिना तद्वचः श्रुत्वे-लापुत्राय निवेदितः। वृत्तान्तोऽथ तदप्यङ्गी-कृत्य स निर्गतो गृहात् ॥११८॥ युग्मम् ।। नटेषु मिलितः सोऽथ, सर्वनटकलासु च । निपुणोऽभूत्क्रमाबेना-तटाख्यनगरं गतः
॥११९॥ तत्र स्वयं धनार्थी स, वंशमारुह्य खेळते । नृपाग्रे नटपुत्री तु, मिष्टस्वरेण गायति ॥१२०॥ तदा नटसुता| रूप-गीताभ्यां मोहितो नृपः। स ध्यायत इलापुत्रो, निपत्य म्रियते यदि ॥१२१॥ तदा गृह्णाम्यहं कन्या-मिमां तत इलासुतः । प्रदर्य स्वकळां सर्वो, वंशात्समुत्ततार सः ॥१२२।। युग्मम् ॥ दानाऽऽदानेच्छया भूप-पुरः स च स्थितस्तदा। नृपोऽवदन्मया नृत्य, दृष्टं व्यग्रतया नहि ॥१२३॥ ततः कुरु पुनस्तेन, तदा धनेप्सया कृतम् । पुननृत्यं परं राज्ञा, तन्मृत्युमिच्छताऽकथि ॥१२४॥ मया दृष्टं समोचीन, नातो नृत्यं पुनः कुरु । सोऽथ तृतीयवारं हि, वंशमारुह्य खेलते ॥१२५।। तस्मिन् क्षणे मुनिश्चैको, भिक्षार्थ श्रेष्टिनो गृहे। गतस्तदाऽतिरूपाढ्या, सर्वभूपणभूपिता ॥१२६।। श्रेष्टिपत्नी समुत्थाय, सद्यो विधाय वन्दनाम् । सानन्दं मोदकैः स्थालं, भृत्वा गृहात्समेत्य च ॥१२७॥ प्रतिलाभयते साधु, सोऽप्यधोनयनो मुनिः । इत्थमित्थं वदैछुद्धा-हारं गृह्णाति शुद्धधीः ॥ १२८ ॥ त्रिभिर्विशेषकम् ॥ IN
PeerPORDCratercoccoopCare
॥
६
॥
For Private and Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127