Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir चातुर्मासी द्वादशपर्वकथा-संग्रह (१०) अथ चतुर्मासी-पर्व-व्याख्यानम् । पर्व-कथा DecemeDEOBeeeeeeeeezareeze प्रणम्य श्रीमहावीर, सर्वशं परमेश्वरम् । पर्वोत्तम चतुर्मासी-व्याख्यानं लिख्यते मया ॥१॥ कार्तिक-फाल्गुनाषाढचतुर्मासीत्रयं खलु । जिनेन्द्रशासने प्रोक्तं, सदृशं च परस्परम् ॥२॥ आगतायां चतुर्मास्यां, कार्यों धर्मः शिवार्थिभिः । द्रव्यभावविशुद्धात्म-गुरुसेवनतत्परैः ॥३॥ प्रथमं श्राद्धकृत्यानि, कथ्यतेऽत्र च पर्वणि। बहुमावद्यव्यापारो, वय: श्रादैरहनिशम् ॥ ४॥ न बहुत्रससंसक्त-तिळादिधान्यसञ्चयः । श्राद्धैः फाल्गुनमासादौ, रक्षणीयो विशेषतः ॥५॥ आम्रफलादिसन्धानं, सादिजीवमिश्रितम् । यदि भवेत्तदा त्याज्यं, श्रावकैर्भवभीरुभिः ॥६॥ पुनर्मघूकविल्वादिफलं च जन्तुमिश्रितम् । अरणिशिगुशिम्बादि, परित्याज्यमुपासकैः ॥ ७॥ वर्षाकाले पुनस्तन्दु-लीयादिपत्रशाककम् ।। बहुक्ष्मत्रसप्राणि-मिश्रं त्याज्यं विशेषतः ॥ ८॥ फाल्गुनात्पुनरारभ्य, यावच्च कार्तिकं खलु। गुर्जरादिकदेशस्थजैनेषु तन भक्ष्यते ॥९॥ अतिपक्वमतिश्लथं, चलितरसकं पुनः। जीवाश्रितं परित्याज्यं, चिटिकादिकं फलम् ॥१०॥ अपरिपक्वसच्छिद्र-मन्त वाश्रित फलम् । सन्त्याज्यं फलमज्ञात-मभक्ष्यं सर्ववस्तु च ॥११॥ उक्तब-" अज्ञात फलमशोधितपत्रशाकं, पूगीफलानि सकलानि [अस्फोटिवानि] च चूर्णम् । मालिन्यसपिरपरीक्षकमानुषाणा-मेते भवन्ति नितरां किल मांसदोषाः ॥१२॥" पुनश्च ग्रीष्मकाले यद्, द्रव्यं शीघ्रविनाशि तत् । सोफ्योगेन संसेव्यं, निर्व Oncomcrpcomcrpcareeero For Private and Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127