Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपकथा-संग्रह
॥ ५३ ॥
www.kobatirth.org
नृपो वाच्यो, रोहिणीतपसो विधिः । गुरुः प्राह यदायाति, सोमवारे च रोहिणी ॥९९॥ तस्मिन् दिने तपो ग्राह्यं, विधेयमुपवासकम् । सप्तमासाधिकं सप्त-वर्ष यात्रदखण्डितम् ॥१००॥ ॐ ह्रीं श्रीं वासुपूज्याय नमश्र द्विसहस्रिक: । जापः कार्यों जिनाधीशा -ऽचदेववन्दनादिकम् ॥ १०१ ॥ सप्तविंशति लोगस्स कायोत्सर्गः प्रदक्षिणा । स्वस्तिकः क्रियते तस्मिन् दिने प्रतिक्रमादिकम् ।। १०२ || उद्यापनं तपः पूर्णे, निजशक्त्या विधीयते । नृपोऽथ रोहिणीपुत्राः, पुत्रयश्च तत्तपो लुः ॥ १०३ ॥ तत्तपो विधिना चक्रु-स्ते सर्वे च नृपादयः । ततो दीक्षां ललुः पार्श्वे, वासुपूज्यजिशितुः ॥ १०४ ॥ ते सर्वे शुद्धचारित्रं, पालयित्वा विनाश्य च । सर्वकर्माणि संबोध्य, भव्यजीवान् शिवं ययुः ||१०५ || आसन्खरतरे गच्छे, जिनमहेन्द्रसूरयः । तत्करदीक्षिता जाताः श्रीमोहनमुनीश्वराः ॥ १०६ ॥ राजमुनीश्वरस्तस्य, शिष्यो गुणाकरोऽभवत् । तस्य शिष्या महाप्राज्ञाः, श्रीजिनरत्नसूरयः || १०७ || पाठकलब्धिना प्रेम-मुनिगणेः समाग्रहात् । रोहिणीतपसीयं च विहिता रोहिणीकथा ॥ १०८ ॥ संवद्वाणखशून्याक्षि (२००५), वर्षे फाल्गुनमेच | अजयमेरुदुर्गे च नीता कथा समाप्तिताम् ॥ १०९ ॥
॥ इति श्री रोहिणी - तपःकथा समाप्ता ॥
ec
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
रोहिणी-पर्व
कथा
॥ ५३ ॥

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127