Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ना द्वादशपर्यकथा-संग्रह चातुर्मासी पर्व-कथा N| जो समो सवभूएसु तसेसु थावरेसु य । तस्स सामाइय होइ, इमं केवलिभासियं ॥२४॥" सामायिकस्थितः श्राद्धो, | गृहस्थोऽपि भवेत्पुनः । साधुतुल्यश्च सावद्या-श्रवाणां परिवर्जनात् ॥२५॥ उक्तञ्च-" सामाइयमि उ कए, समणो इव सावओ हवइ जम्हा । एएण कारणेणं, बहुसो सामाइयं कुजा ॥२६॥" सामायिकात्मके भाव-स्तवे स्थितस्य नास्ति हि । द्रव्यस्तवाधिकारोऽत्र, दुर्लभताऽस्य किर्तिता ॥२७|| उक्तश्च-"सामाइयसामग्गि, देवावि चिंतंति हिययमझमि । जइ हुज्ज मुहुत्तमेगं, ता अम्ह देवतणं सहलं ॥२८॥ दिवसे दिवसे लक्खं, देइ सुवण्णस्स खंडियं एगो । एगो पुण | सामाइयं, करेइ न पहुपए तस्स ॥ २९॥" पुन: सामायिक प्रोक्त-मष्टविधं जिनेश्वरैः। स दृष्टान्तं महानिष्ट-कर्मणां निर्जराकरम् ॥३०॥ उक्तञ्च-" सामाइयं !, समइयं २, सम्मवाओ ३. समास ४, संखेवो ५। अणवजं च परिना | ७, पच्चक्खाणे ८ य ते अट्ठ ॥३१॥" यच्च येषां रिपौ मित्रे, समभावेन तिष्ठनम् । दवदन्तपिवत्तेषां, तत्सामायिकमुच्यते ॥३२॥ हस्तिशीर्षपुरे शूरो, दवदन्तनृपोजनि । कौरवपाण्डवैः साई, सीमायै तस्य विग्रहः ॥३॥ ततोऽन्यदा | जरासिन्धु-सेवार्थ गतवान् स च । कौरवपाण्डवैः पश्चा-द्भमस्तद्विषयोऽखिलः ॥३४॥ श्रुत्वेति दवदन्तेन, हस्तिनागपुरोपरि । लात्वा बहुबलं युद्धं, कृत्वा ते हि पराजिताः ॥३५॥ एकदाज्य स सन्ध्यायां, पञ्चवर्णीयवादळम् । दृष्टनष्ट क्षणा देव, दृष्ट्वा वैराग्यतां गतः ॥३६॥ तादृशमेव संसार-मसारं हि विभावयन् । भूखा प्रत्येकबुद्धः स, प्रवजितो नरेश्वरः | ॥३७॥ ततश्च विहग्न् हस्ति-नागपुरं गतोऽन्यदा । प्रतोल्याश्च बहिर्देशे, कायोत्सर्गेण संस्थितः ॥३८॥ तदोद्यानं च गच्छद्भिः, पाण्डवैः पथि तं मुनिम् । दृष्ट्वा लोकमुखाज्झातो, दवदन्तो महामुनिः ॥३९॥ ततोऽश्वेभ्यः समुत्तीर्याऽभिवन्ध विधिना मुदा । द्विविधं हि बलं तस्य, प्रशंस्याग्रे ययुश्च ते ॥४०॥ समेताः कौरवाः पश्चा-त्तेषु वृद्धन लोकतः । दुर्यो ecuremedeoopeace | ॥ ५६ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127