Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
रोहिणी-पर्व
कथा
CPCOcCoconneKDCORDCORRCommerce
राज्ञी, दुर्गन्धाख्यः सुतस्तयोः ॥६२॥ स क्रमाद्यौवनं पाप्तः, सोऽनिष्टो दुर्भगः पुनः । तत्रैकदा समायातः, पद्मप्रभजिनेश्वरः ॥६३॥ कुमारोऽपि समागत्य, नत्वा स्तुत्वा जिनेश्वरम् । दुर्गन्धकारणं पृष्टं, तदा प्राह जिनेश्वरः ॥६४॥ नागपुरपुरादस्ति. द्वादशक्रोशदूरतः । नीलाभिधो नगस्तत्र, शिलाऽस्त्येका मनोहरा ॥६५॥ तपस्यति मुनिस्तत्र, मासक्षपणकारकः । तत्प्रभावान्मृगादोंश्च, घातयति न हिंसकः ॥६६॥ तत्रैको लुब्धकः साधा-वीर्षों करोत्यथैकदा। गौचर्यार्थ मुनौ याते, मासक्षपणपारणे ॥६७॥ पश्चात्तेन शिलाऽधोऽग्नि-ालितस्तत उष्णिका । साऽभूद्ग्रामे मुनिः कृखा, पारणं तत्र चागतः ॥६८॥ तस्यामेव शिलायां च, संस्थेयमित्यभिग्रही। अग्नितापेन संतप्तां, शिलां ज्ञात्वाऽपि संस्थितः ॥६९॥ स लुब्धको मुनेर्घातात् , कुष्ठरोगादिपीडितः। अनुभूय महादुःखं, सप्तमं नरकं ययौ ॥ ७० ॥ उक्तं च-"ऋषिहत्याकरा जीवा, दुःखं भुनन्ति भूतले । संसारसागरे घोरे, पीड्यन्ते च पुनः पुनः ॥७॥" तत उद्धृत्य संभूय, मत्स्यो गोपालकोऽभवत् । दारिपीडितस्तेन, नमस्कारश्च शिक्षितः ॥७२॥ ततो दावाग्निना दग्धो, नमस्कारप्रभावतः । मृत्वा त्वमभवद्रान-पुत्रो दुर्गन्धनामकः ॥७३॥ ततो जातिस्मृतिज्ञानाद्, दृष्ट्वा पूर्वभवं निजम् । स प्रभुं प्राह मुक्तोऽहं, भविष्याम्यघतः कथम् ? ॥७४॥ प्रभुः प्राह कुरुष्व त्वं, रोहिण्याख्यस्तपस्ततः । मुक्तः पापात्सुगंधीश्च, मुखयुक्तो भविष्यसि ॥७५ ॥ प्रभोर्मुखाग्निशम्यैत-त्तेनाथ तत्तपः कृतम् । तत्प्रभावात्सुगंधोऽभू-स कुमारो गतामयः ॥७६ ॥ तद्वृत्तान्तं निशम्यैषा, दुर्गन्धा रोहिणीतपः । गुरूक्तविधिना कृत्वा, सुगंधा सुभगाऽभवत् ।। ७७॥ ततो मृत्वा सुगंधा सा, देवी सुरालयेडभवत् । ततश्च्युत्वाऽथ राजस्ते, रोहिणीयं पियाऽभवत् ।। ७८॥ पूर्वतपःप्रभावेणा-जन्मादुःखादि वेत्ति न । इयमस्या तवाऽतीव, स्नेहस्य कारणं शृणु ॥७९॥ सिंहसेनाख्यभूमीशः, स्वराज्यं निजमूनवे । सुगंधाय वितीर्यालात् । प्रव्रज्यां
DETECORDEReceneopen
For Private and Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127