Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
CopcornerPOROPERCamcorpora
॥४४|| एको मुनिः क्षणे तस्मिन् , गुणसागरसंज्ञकः । भिक्षार्थमाययौ तत्र, मासक्षपणपारणे ॥४५|| भूपतिः स्वपियां
10 रोहिणी-पर्व प्राहा-ऽस्मै दानं देहि साधवे । अयं जङ्गमसत्तीर्थ-पुण्यपात्रं च विद्यते ॥ ४६॥ उक्तं च-" साधूनां दर्शनं पुण्यं,
कथा तीर्थभूता हि साधवः । तीर्थ फलति कालेन, सद्यः साधुसमागमः ॥ ४७॥" सा नृपवचसा राज्ञी, क्रोडान्तरायमानिनी। जानाना द्वषतस्तस्मै, ददौ कटुकतुम्बकम् ॥४८॥ कटुतुम्बकशाकेन, तेन च पारणं कृतम् । तद्भक्षणान्मुनिर्मृत्वा, स्वर्ग ययौ समाधिना ॥ ४९ ॥ तन्निशम्य नृपेणैषा, राज्ञी निष्कासिता स्वकात् । देशात्सा सप्तमे घस्रने, कुष्ठरोगार्दिताऽभवत् ॥५०॥ निन्द्यमाना जनैर्मृत्वा, सा षष्ठं नरकं ययौ । तत उद्धृत्य तिर्यक्षु, भ्रान्त्वाऽधः सप्तमी ययौ ॥५१॥ ततः सा सर्पिणी चोष्टी, शृगाली सकरी पुनः । कुर्कुटी मूषिका ज्ञेया, जलौका गृहकोकिळा ॥५२॥ कन्वी सुनी च मार्जारी, रासभी गौः क्रमादभूत् । वह्निशस्त्रादिघातेन, भवेष्वेषु मृता पुनः ॥५३॥ गोभवे मरणासन्ने, काले तस्यै नमस्कृतिः । श्रावितो मुनिना साऽपि, श्रुत्वा तामनुमोदयत् ॥५४॥ ततो मृत्वाऽभवत् श्रेष्ठिन् !, दुर्गधा दुर्भगा तव । सुनेयं स्वभवा ज्ञाता, जातिस्मृत्या तयाऽपि हि ॥५५।। ततः सा सुगुरूनत्वा, पप्रच्छ हे गुरो ! मम । इदं दुःखं कथं याति ?, विलयं तत्पकाश्यताम् ॥ ५६ ॥ तदा भाइ मुनिर्भद्रे !, स्वं रोहिणीतपः कुरु । सा पाह विधिना केन, तत्तपो विदधाम्यहम् ।।५७।। मुनिर्जगाद रोहिण्यां, नक्षत्रे तत्तपः कुरु । सप्तवत्सरपर्यन्तो-पवासस्य
कृतेन च ॥५८॥ तस्मिन् दिने पुनः पूजा, वासुपूज्यजिने शितुः। विधेया शुभभावेन, यथाशक्ति मुविस्तरात् ।।५९॥ | तपःपूर्ण पुनः कार्य-मुद्यापनं ततस्तव । यास्यति सर्वदुःखानि, सुगन्धभूपतेरिव ॥६०॥ तनिशम्याह दुर्गन्धा, स्वामिन्
॥ ५० ॥ सुगन्धभूपतिः। का? कथ्यतां कथा तस्य, तस्यै पाह मुनिस्तदा ॥६१॥ सिंहपुराभिधे देंगे, सिंहसेननृपोऽभवत् । कनकादिप्रभा |
CoeponemperoeneDecement
For Private and Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127