Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ ४८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थिताः ॥ ९ ॥ अथ सा रोहिणी कृत्वा, स्नान विलेपनादिकम् । श्वेतवस्त्राणि रत्नानि भूषणादि विधृत्य च ॥ १० ॥ स्थित्वा सुखासने स्वीय-परिवारान्विता ययौ । राजराजसुताकीर्णे, स्वयंवरस्य मण्डपे || ११ || रोहिणी पुरतश्चैका, चलन्ती प्रतिहारिणी । वर्णयामास राजादि- वंशावलि विशेषतः ॥ १२ ॥ नागपुरप्रभोर्वीतशोकनृपसुतस्य सा । अशोकाख्यकुमारस्य, कण्ठे चिक्षेप मालिकाम् || १३ || तदा सर्वे जना हृष्टा - स्तस्मै नृपेण रोहिणीम् । स्वपुत्र परिणाय्योच्चैः, सर्वे नृपा विसर्जिताः ॥ १४ ॥ अशोकाख्यकुमारोऽपि, राजदत्तधनादिकम् । लावा स्वभियया सार्द्धं, रोहिण्या स्वपुरं ययौ ॥ १५ ॥ पुरे प्रवेशितः पित्रा, सवधूको महोत्सवात्। पुत्रोऽथ स तया सार्द्ध, तत्र सुखेन तिष्ठति ॥ १६ ॥ अथान्यदा नृपो दत्वा स्वराज्यं निजसूनवे । अशोकाय स्वयं दीक्षां सद्गुरुसन्निधौ लौ ||१७|| अथाशोकनृपस्यासन्, राज्यं पालयतः सुताः । अष्टौ च रौहिणीकुक्षि - जाताश्चतुः सुताः पुनः ॥ १८॥ अथैकदा नृपः सार्द्धं, रोहिण्या सप्तमीfa | गवाक्षे लोकपालाष्ट-मसुतयुक् च दीव्यति ||१९|| तस्मिन् क्षणे पुरे कस्या - चित्त्रियास्तनुजो मृतः । सा रुदन्ती ययौ मार्गे, ताडयन्ती स्ववक्षसम् ॥ २० ॥ तां दृष्ट्वा रोहिणी माहा ऽयं स्वामिन्! कोऽस्ति ? नाटकः । मया पूर्व कदाऽप्येवं विधो दृष्टो न नाटकः ||२१|| राजा माहाऽजनि ? स्वं किं ग्रथिला गर्वतोऽथ सा । प्राह प्राणेश ! मानं न करोम्यहं कदाचन ॥२२॥ इदं दृष्ट्वा ममाश्चर्य, जायते निजचेतसि । राजोचेऽस्या मृतः पुत्रस्तेनेयं रुदति प्रिये ! ||२३|| रोहिणी प्राह भो स्वामिन् 1, कुत्रानया च शिक्षितम् ? । रोदनं भूपतिः प्राह तत्त्व शिक्षयाम्यहम् ||२४|| इत्युक्त्वा रोहिणीपा -लोकपालसुतं नृपः । गृहीत्वापातयद् भूमौ तदा हा हा !! खोऽभवत् ||२५|| नृपादयोऽखिला लोका क्रुर्दुःखं च रोदनम् । परन्तु रोहिणी नैव, चकार दुःखरोदनम् ॥ २६ ॥ प्रत्युत प्राह सा जातो ऽपरोऽयं
For Private and Personal Use Only
रोहिणी पर्व
कथा
॥ ४८ ॥

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127