Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir द्वादशपर्व कथा INI पतिविधानतो भवेत् । एकं वर्षितपो भव्य, सर्वसंपत्तिकारकम् ॥ ४६॥ खरतरगणोत्स-श्रीमोहनमुनीश्वरः । तत्प्र16/ शिष्या महाप्राज्ञाः, श्रीजिनरत्नसूरयः ॥ ४७॥ तच्छिष्यगणिप्रेम-मुनेः समाग्रहान्मया। कृताऽक्षयतृतीयायाः, कथा IN रोहिणी-पर्व कथा-संग्रह पाठकलब्धिना ॥ ४८ ॥ संबद्वाणखशून्याक्षि (२००५)-वत्सरे फाल्गुनार्जुने । प्रतिपदि समाप्ति सा, नीता चाजय॥४७॥ N मेरुके ॥४९॥ ॥ इति अक्षयतृतीया--कथा समाप्ता ॥ emeroecomecamera (९) अथ रोहिणी-पर्व-कथा। वासुपूज्यं जिनाधीश, नमस्कृत्य प्रकीर्यते । रोहिणीव्रतमाहात्म्य, सरोहिणीकथानकम् ॥१॥ इहैव भरतक्षेत्रे, चम्पा नाम महापुरी। अस्ति द्वादशस्याहतो, जन्मादिभिः पवित्रिता ॥२॥ तस्यां श्रीवासुपूज्याई-तनुजो मघवाभिधः। भूपतिमघवेवाऽभू-द्राजतेजोविराजितः ॥३॥ तस्य लक्ष्मवती राज्ञी, शीलादिगुणशालिनी। सदाचारवती शिष्टा, सती पतिव्रताऽभवत् ॥४॥ तस्याः कुक्षिसमुद्भूता, अष्टौ सुताश्च भूपतेः । बभूवुस्तदुपर्यंका, रोहिण्याख्या सुता पुनः॥५॥ चतुःषष्ठिकळापूर्णा, रूपलावण्यसंयुता । सौभाग्यादिगुणयुक्ता, सा क्रमाद्यौवनं गता ॥६॥ नृपोऽय वरयोग्यां तां, विज्ञाय रोहिणीसुताम् । प्रवरं कारयामास, तत्स्वयंवरमण्डपम् ॥ ७॥ देशे देशे नरान् प्रेष्य, प्रधानान् बहुमानतः। नृपेणाकारिता भूपा, राजपुत्राश्च भूरिशः ॥८॥ तेऽपि स्वस्वविभूत्याऽथ, समागता नृपादयः। तन्मण्डपस्थिते सिंहा-सने पृथक् पृथक् | peroeaeeroecemerocreen ॥ a For Private and Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127