Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ ४५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रेयांसः स्वप्नमैक्षत ॥९॥ श्रेयसेन खेर्बिम्बा-त्पतन्तः किरणाः पुनः । स्थापिता नगरश्रेष्ठी, सुबुद्धिः स्वममैक्षत ||१०|| एकः श्रेयांससाहाय्यात्, शूरो हि शत्रुरोधितः । जितकाश्यभवच्चेति दृष्टः स्वप्नो नृपेण तु ॥ ११॥ प्रभाते ते त्रयो जग्मुः सभायां जगदुर्मुदा । स्वस्वस्वप्नस्तदा सर्वे, विचार्य जगदुर्जनाः || १२ || श्रेयांसस्य महालाभो, भविष्यत्यधुनेत्यथ । भिक्षार्थ भगवांस्तत्र, भ्रमति च गृहे गृहे ||१२|| क्रमात् श्रेयांसगेहेऽगात्प्रभुस्तत्सुकृतोदयात् । श्रेयांसो हर्षितो जातो, विलोक्य स्वामिनं तदा ||१४|| तस्मिन्काले जनाः साधु-मुद्रानालोकनान्न हि । अन्नपानीयदानादि विधिं जानन्ति कुत्रचित् ॥ १५ ॥ तेन जना मणीन् रत्नान् सुवर्णरजतं गजान् अश्वान् कन्यादिवस्तूनि, निमंत्रयंति नित्यशः ॥ १६ ॥ तन्मध्याद्वस्त्वगृह्णन्तं भगवन्तं विलोक्य च । प्रोचुर्मिथो जनाः स्वामी, नः किञ्चिदपि लाति न ॥ १७ ॥ इत्यूचानाः प्रभोः पृष्ठे, भ्रमन्ति परितो जनाः । पश्चात्तापं प्रकुर्वन्ति, परस्परं वदन्ति च ॥ १८ ॥ जनकोलाहलं श्रुत्वा, भ्रमन्तं स्वामिनं पुनः । श्रेयांसस्य विलोक्याभूत्पूर्वभवाखिला स्मृतिः ||१९|| ज्ञाताऽष्टभववृत्तान्तः, प्रभुणा हि समं ततः । विवेद प्राग्भवे साधु-स्वपालनादिकां क्रियाम् ||२०|| ततः स विधिना नत्वा प्रासुकेक्षुरसेन च । गृहागतेन तीर्थेशं तं प्रत्यलाभयन्मुदा ॥ २१ ॥ भगवताऽपि विज्ञाय, निर्दोषप्रासुकेन च । इक्षुरसेन वार्षीय-तपसः पारणं कृतम् ||२२|| राधशुक्लतृतीयायां, स्वामिना पारणं कृतम् । तेन दानेन संप्राप्तं, श्रेयांसेनाक्षयं सुखम् ||२३|| एतस्यां ह्यत्रसर्पिण्या - माद्यदानप्रवर्त्तितः । धार्म्याक्षियतृतीयाख्य-पर्वेदं प्रथितं जने ||२४|| तत्पारणक्षणे कृत्वा, पञ्चदिव्यानि निर्जरैः । श्रेयांसस्य गृहं रत्न- सुवर्णादिधनैर्ऋतम् ||२५|| उक्तञ्च - "घुटुं च अहोदाणं, दिव्याणि य आध्याणि तूराणि । देवावि सन्निवाइया, वसुहारा चैव बुट्टी य ||२६|| भवणं धणेण भुवणं, जसेण भयवं रसेण पडिहत्थो । अप्पा निरुवमसुहं,
For Private and Personal Use Only
अक्षयतृतीया पर्व- कथा
॥ ४५ ॥

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127