Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
अक्षयतृतीया पर्व-कथा
राजमुनिमुनिः पुनः । तत्सुशिष्या महाप्राज्ञाः, श्रीजिनरत्नमृरयः ॥ ८९॥ तेषां शिष्यगणिप्रेम-मुनेः समाग्रहात्कृता । पाठकलब्धिना चैत्र-शुक्लस्य पूर्णिमा कथा ॥ ९॥ अजयमेरुदुर्गे च, पञ्चम्यां फाल्गुनार्जुने । संवद्वाणखशून्याक्षि (२००५)-वत्सरे रचिता कथा ॥ ९१॥
॥ इति चैत्रीपूर्णिमा-माहात्म्य-कथा समाप्ता ॥
॥ ४४ ॥
eepercedeo20eemenexpeeze
(८) अथ अक्षयतृतीया-पर्व-कथा॥ ऋषभस्वामिनं देवा-धिदेवं प्रणिपत्य च । मयाऽक्षयतृतीयाया, माहात्म्यं कथ्यते खलु ॥१॥ " उसमस्स य पारणए, इक्खुरसो आसि लोगनाहस्स । सेसाणं परमन्न, अमियरससरिसोवमं आसी ॥२॥” ऋषभेशोऽथ सर्वार्थ-सिद्धनामविमानतः । व्युत्वा चापाढकृष्णस्य, चतुर्यो प्रवरक्षणे ॥३॥ कुक्षौ श्रीमरुदेवाया, अवातरत्ततः प्रभुः । चैत्रकृष्णाष्टमीरात्रौ, जातो भव्यहितावहः॥४॥ विंशतिलक्षपूर्वान्द, कुमारभावसं स्थितः । त्रिषष्ठिलक्षपूर्वाब्द, राज्यमध्येऽवसत्पभुः॥५॥
चैत्रकृष्णामी घरे, दीक्षां ललौ प्रभुस्तदा । गजपुरे सुतो बाहु-बलेः सोमयशा नृपः ॥६॥ श्रेयांसाख्यसुतस्तस्या-ऽथ | यावदेकवत्सरम् । पूर्वकर्मोदयात्स्वामी, निराहारतया स्थितः ॥७॥ भूतले विहरन्स्वाम्ये-कदा गजपुरे ययौ । श्रेयांसश्रेष्ठिभूमीशाः, स्वप्नांश्च ददृशुस्तदा ॥८॥ श्यामीभूतो नगो मेरुः, प्रक्षालितोऽमृत रसैः। मयाऽतीवोज्ज्वल: सोऽभूत् ,
CococcoerceDecemeere
॥४४॥
For Private and Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127