Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥ ४२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||५१ || चैत्र शुक्कराकाया, माहात्म्यं सुगुरोर्मुखात् । श्रोतव्यं सावधानेन, प्रत्याख्यानादिपूर्वकम् ||५२|| तद्दिनं सफलीकार्य, धार्मी शुभकर्मणा । दीनहीनजनादिभ्यो, दानं देयं विशेषतः || ५३ || शीलं प्रपालनीयं च, विधेयं जीवरक्षणम् । धर्त्तव्या शभ-संवेग-निर्वेदादिगुणाः पुनः ॥ ५४ ॥ सिद्धाचलं पटं श्रेष्ठं, संस्थाप्य विधिपूर्वकम् । उच्चैः स्थानेऽर्चनं कार्य-मक्षताद्यष्टवस्तुभिः ॥५५॥ पञ्चशक्रस्तवैर्देवान्, वंदित्वा गुरुसाक्षिकम् । दिवसरात्रिकृत्यानि, विधेयानि स्थिराशयात् ॥५६॥ पुनः पारणवेलायां, दानं वितीर्य साधवे । विधेयं पारणं भव्यैः, परमपदकांक्षिभिः ||५७॥ यावत्पञ्चदशाब्दानि, विधेया प्रतिवत्सरम् । व्रतस्याराधना प्रोक्त-विधिना सुपयोगतः ॥ ५८ ॥ पश्चादुद्यापनं कार्य, तेन स्यान्निर्धनो धनी । पुत्र कळत्र सौभाग्य - की र्त्तिर्देव सुखं शिवम् ॥५९॥ स्त्रीणां पतिवियोगो न रोगः शोकश्च नश्यति । पुनर्वैधव्यदौर्भाग्यमृतवत्सादिकाशुभम् ||६०|| अस्या आराधनेन स्यात्स्त्री पतिवल्लभा पुनः । नश्यति विषकन्यात्वं भूतः प्रेतश्व शाकिनी ॥ ६१ ॥ ग्रहादिकं महाकष्टं, नश्यति तत्प्रभावतः । पारवश्यादिकं नेष्ट-कर्मफळादिकं पुनः ॥ ६२ ॥ किंबहुना ? सुभावेन, सम्यगाराधिता भवेत् । चैत्री पूर्णिमाऽऽत्मीया - ऽक्षयसुखप्रदायिनी ॥ ६३ ॥ गणधर मुखादेवं श्रुत्वा वाला जहर्ष सा । गुरून्प्रणम्य साप्रा, करिष्येऽहमिदं व्रतम् ॥ ६४ ॥ पुण्डरीकगणेशोऽथ, विहृत्य मुनिभिः समम् । प्रतिबोध्य बहून् जीवान् क्रमासिद्धाचलं ययौ ॥ ६५॥ स्वात्मध्यानरतैस्तत्र, पञ्चकोटिमुमुक्षुभिः । चैत्रस्य शुक्रराकायां, विधायाऽनशनं पुनः ||६६ ॥ एकाग्रस्वात्मिकाभेद-ध्यानाज्ज्ञानं च केवळम् । समुपार्ज्याष्टकर्माणि, क्षपयित्वा शिवं ययौ ॥६७॥ युग्मम् ॥ ततो मात्रा समं बाला, सा चैत्री पूर्णिमात्रतम् । चकार विधिना जाता, सुखिनी तत्प्रभावतः ||६८|| वैषयिकविकारस्य, शान्तिस्तस्यास्तदाऽभवत् । कृत्वा धर्मे मनः सा त चकार प्रतिवत्सरम् ||६९ ॥ व्रते पूर्णे तयाऽकारि, व्रतस्योद्यापनं पुनः । यात्रा For Private and Personal Use Only चैत्र पूर्णिमामहात्म्यम् ॥ ४२ ॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127