Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह चत्रीपूर्णिमा. महात्म्यम् ROIDAODODCORDCADE कालमगमयत्सुखात् ॥३०॥ कियत्यथ गते काले, कनकश्रीमताऽजनि । तव सुता सपत्नीय-पतिवियोगकारिणी ॥३॥ सपत्नीदुःखदानेन, पतिविरहपीडया। पीडित विषकन्याख, भोगसुखविवर्जितम् ॥३५॥ उपार्जितं तया कर्म, तेनाsतिदुःखदुःखिता पतिसुखप्रहीणा ते, सुता स्वकृतकर्मणा ॥३६॥ युग्मम् ।। तज्जननी तदा पाह, गुरो ! पतिवियोगतः। दु:खिता वृक्षशाखाया-मियं मतुं समुद्यता ॥ ३७॥ तावत्तत्र मया गत्वा, छिन्नः पाशश्च कण्ठगः। रुदन्तीयं सुता पूज्य ! समानीता भवत्पुरः ॥३८॥ दीक्षा प्रदीयतामस्यै, तदा गणधरोऽवदत् । एषा तव सुता दीक्षा-योग्या नास्ति हि साम्प्रतम् ॥३९॥ वर्तते नितरां बाला-ऽतीव चञ्चलमानसा। सुगुरुवचनं श्रुत्वा, जगाद तत्प्रसगुरो! ॥४०॥ अस्या योग्यं च धार्मीय-कृत्यं निरूप्यतां यतः । दुष्टकर्मविपाकोऽयं, दूरीभवेत्पुराकृतः ॥४१॥ गुरुनिबलेनाऽस्या, | योग्य व्रतं जगाद च । हे भद्रे! चैत्रशुक्लस्य, पूर्णिमाऽऽराधनं कुरु ॥ ४२ ॥ तस्या आराधनेऽस्याः प्राक्-कर्मनाशो भविष्यति । निशम्येति समुत्पन्ना, रुचिस्तस्या अपि व्रते ॥४॥ तदा सा सावधाना च, शुश्राव मुगुरोर्वचः । गुरुस्तदाऽवदत्सिद्धा-ऽचलतीथं च शाश्वतम् ॥४४॥ अनंतानंतकालेन, तत्र चानन्तजंतवः। क्षपयित्वाऽष्टकर्माणि, कृतकृत्याः शिवं ययुः ॥४५॥ पुनरागामिकालेऽपि, स्पर्शयित्वा शुभाशयात् । अनन्तजन्तवस्तत्र, गमिष्यन्ति शिवालयम् ॥ ४६॥ मुख्य सकलतीर्थेषु, सिद्धाद्रितीर्थमस्ति हि । यद्दर्शननमस्कारो-ऽस्ति सर्वाधविनाशकः ॥४७॥ ये भावचक्षुषा जीवाः, पश्यन्ति विमलाचलम् । तियचो मनुजा वाऽपि, प्रयान्ति सद्गतिं खलु ॥४८॥ एकविंशतिनामानि, सन्ति सिद्धगिरेजनैः। विधेयं हृदि तद्ध्यान, सकलापविनाशकम् ॥४९॥ चैत्रस्य शुक्लराकायां, सर्वपर्वोत्तमे दिने। निरीहशुद्धभावेन, विधेयमुपवासकम् ॥५०॥ तत्र जिनालये स्नात्र-पूजा महोत्सवादिकम् । कार्य सर्वजिनेन्द्राणां, यथाशक्ति प्रपूजनम् Coedeo20200 ॥४१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127