Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्व --- चित्रीपूर्णिमामहात्म्यम् ॥ ३९ ॥ (७) अथ चैत्रीपूर्णिमा-माहात्म्यम् । कथा-संग्रह ऋषभस्वामिनं नत्वा, श्रीसिद्धाचलभूषणम् । चैत्रस्य शुक्लराकाया, माहात्म्यं लिख्यते मया ॥१॥ सिद्धौ विद्याधराधीशौ, श्रीनमिविनमी मुनी। पुण्डरीकमुनीन्द्रश्च, वालिप्रद्युम्नसांवकाः ॥२॥ भरतशुकसाधू च, सिद्धौ शैलकपन्थको । द्राविडो नारदो रामः, पाण्डोः पञ्चमुताः पुनः ॥३॥ एवमनेकशो जग्मुः, सिद्धाचले शिवालयम् । सिद्धाचलमहातीर्थ-मिदं भावान्नमाम्यहम् ॥४॥ अयोध्यायां महापुर्यो, भगवान्नृषभप्रभुः । राज्यं स्वज्येष्ठपुत्राय, प्रददौ भरताय | च ॥५॥ अन्येभ्योऽपि स्वपुत्रेभ्यो, वितीर्य विषयान्स्वयम् । दीक्षां गृहीतवान्स्वामी, निस्संगो निष्परिग्रही ॥६॥ श्रीनमिविनमी स्वामी-पुत्रकृतौ तदा गतौ। परदेशे च कस्मैचि-कार्याय तौ समागतौ ॥७॥ भरतदत्तराज्यं ता-वगृहीत्वा प्रभोः पुरः । समागत्य स्वराज्याय, याचयामासतुः सदा ॥ ८॥ एकदा धरणेन्द्रेणा-गतेन वंदितुं प्रभुम् । दृष्ट्वा भक्तिं च कुर्वन्तौ, प्रसन्नेन प्रजल्पितौ ॥ ९॥ भगवानस्ति निःसङ्ग-स्तद्भक्त्याऽहं ददामि वः। राज्यमिति भणित्वा तु, रम्ये वैताढ्यपर्वते ॥१०॥ दक्षिणश्रेणिपञ्चाश-नगराण्यर्पितानि च । वासयित्वोत्तरश्रेणि-पष्टीवरपुराणि च ॥११॥ त्रिभिर्विशेषकम् ।। ताभ्यामिन्द्रो महाविद्याः, पोडश पददेऽपराः। सामान्या अष्टचचारि-शत्सहस्रकसंख्यकाः॥१२॥ तौ च विद्याबलात्तत्र, वासयित्वा जनान् बहून् । प्रपालयामासतू राज्यं, चिरकालं प्रहर्षितौ ॥१३॥ तौ नमिविनमी पान्ते, ॥ ३९॥IN स्यक्त्वा सर्वपरिग्रहम् । दीक्षामादाय सिद्धाद्रौ, समागत्य शिवं गतौ ॥१४॥ ऋषभस्वामिनः पौत्रो, भरतचक्रिणः सुतः। PerpeamPoecomenexpecipeope For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127