Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा - संग्रह
॥ ४३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धगिरेर्ध्यानं, पुण्डरीकगणे शितुः ॥ ७० ॥ ऋषभप्रभुजापेन, परमेष्ठिनमस्कृतेः । प्रान्ते मृत्वा च सा स्वर्गे, प्रथमे - भूत्सुरोत्तमः ॥ ७१ ॥ तत्र देवसुखं भुङ्क्त्वा सोऽथ च्युखा विदेहके । सुकच्छविजये रम्ये, वसन्तपुरपत्तने ॥७२॥ ताराचन्द्रामि श्रेष्ठी, भार्या तारा सुतोऽजनि । पूर्णचन्द्राभिधानेन, द्वासप्ततिकलायुतः ॥ ७३ ॥ युग्मम् ॥ स पञ्चदशकोटीयद्रव्यं पञ्चदश प्रियाः । पञ्चदश सुता इत्यादिसुखालिङ्गितोऽभवत् ॥७४॥ तद्भवे स पुनश्चैत्र पूर्णिमाऽऽराधनं व्यधात् । प्रान्ते दीक्षां कलौ पार्श्वे, जयसमुद्रसद्गुरोः ॥७५॥ तत्र च स तपः शुक्ल-ध्यानाग्निबलान्मुनिः । निर्देश कर्मकाष्ठानि, क्रमान्मोक्षपदं ययौ ॥ ७६ ॥ एवं घना जनाइचैत्र - राकाव्रतविधानतः । संप्राप्ता परमानन्दं, स्वात्मरूपं हि शाश्वतम् ॥७७|| पुनरपि शिवं प्राप्तो, वालिनामा महामुनिः । श्रीबिमळाचले शांव- प्रद्युम्नौ च शिवं गतौ ॥ ७८ ॥ दशरथसुतस्तत्र, raise शिवं । पंथकः शैळकाचार्यः, शुकनामा मुनिः पुनः ॥ ७९ ॥ चक्रभृद्भरतो रामो द्राविडो नारदादयः । अनेके मुनयोऽत्रैव, सिद्धाचले शिवं ययुः ||८०|| पाण्डवप्रमुखास्तत्र, सत्पुरुषाः शिवं ययुः । तद्भावभाविता जीवाः, स्वर्गादिसद्गतिं पुनः ॥ ८१ ॥ चैत्रराकादिने कृत्वो - पवासं विमलाचले । गत्वा कुर्वन्ति ये यात्रा - पूजाध्यानजपादिकम् ॥८२॥ ते विच्छेदं प्रकुर्वन्ति, तिर्यनरकदुर्गतेः । सुमानुष्यसुदेवल-गतेरुद्घाटनं पुनः || ८३ ॥ इत्यादिपर्वणचारा-धनस्वरूपमागमे । प्रवरपुरुषैः प्रोक्तं, भव्यजीवहिताय च ॥ ८४ ॥ तद्दिने श्रीगुरोः पार्श्व-मंत्राक्षरपवित्रितम् । स्नात्रजलं गृहीत्वा च, सिंचनीयं स्वसद्मनि ॥ ८५ ॥ तेन मार्यादिभीतिश्च, यात्यानन्दो भवेद्गृहे । ऋद्धिवृद्धिः सुखं सर्व-सम्पत्तिव शिवं पुनः ॥ ८६ ॥ अस्मिन् पर्वणि चायाते, दानादिकं चतुर्विधम् । धर्मकृत्यं सदा कार्य, नरैर्धर्मपरायणैः ॥ ८७ ॥ खरतरगणाधीशः, श्रीमोहनमुनीश्वरः । श्रीमज्जिनयशः सूरि-स्तच्छिष्यः प्रथमोऽजनि ॥ ८८ ॥ द्वितीय शिष्यशुद्धात्म
For Private and Personal Use Only
चैत्रीपूर्णिमामहात्म्यम्
॥ ४३ ॥

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127