Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir द्वादशपर्वकथा-संग्रह ॥ ३२ ॥ ZeeRCIRCRACT दौकयेदर्हतः पुरः। नन्दावश्चितुर्दिक्षु, कुर्याद्दीपादिपूर्वकम् ॥ ८३ ॥ पुनजिनार्चनं कार्य-मेवं मासत्रयोदशम् । यावत् मेस्त्रयोदशी त्रयोदशाब्दानि, वा कर्त्तव्यमिदं तपः ॥ ८४॥ ॐ हों श्री ऋषभस्वामि-पारंगताय युगनमः । एतत्पदस्य कर्त्तव्यः, | पर्व-कथा द्विसहस्रजपः पुनः ॥८५॥ एतत्तपःपभावेण, सर्वरोगक्षयो भवेत् । संपद्यते सुखं सर्व-मिह परत्र चाऽतुलम् ॥८६॥ यदि कुर्यात्त्रयोदश्यां, पौषधं पारणादिने । तदा सर्वविधि कृत्वा, कर्त्तव्यं पारणं ततः ॥७७॥ एतद्गुरुवचः श्रुत्वा, चके पिंगलरायकः । माघकृष्णत्रयोदश्यां, गुरूक्तविधिना व्रतम् ॥८८॥ प्रादुर्भूतौ कुमारस्य, तावता चरणाकुरौ, वै त्रयोदशमासान्त-तिौ पादौ च सुन्दरौ ॥८९॥ परिणीता कुमारेण, ततः सा गुणसुन्दरी। अपरा अपि बहव्यश्च, परिणीता नृपात्मजा ॥९०॥ ततो राजा कुमाराय, राज्यं दत्वा स्वयं पुनः । दीक्षां गांगिळसूरीश-पार्वे भागवती कलौ ॥९१॥ स च प्रपाल्य चारित्रं, गृहीत्वा विमलाऽचले । अनशन स्वकर्माणि, क्षपयित्वा शिवं ययौ ॥१२॥ पिंगल- IN रायभूपेन, यावद्वषत्रयोदश । पुनराराधिता माध-कृष्णमेस्त्रयोदशी ॥९३॥ ज्ञानदर्शनचारित्रो-पकरणविधानतः। उद्यापन | चकाराऽसौ, महदाडम्बरेण च ॥९॥ ततः कियन्ति वर्षाणि, राज्यं प्रपाल्य भूपतिः, महसेनकुमाराय, माज्यं राज्य निजं ददौ ॥१५॥ ततः स सुव्रताचार्य-पावें दीक्षा ललौ नृपः। बहुभिः पुरुषः साई, वैराग्याञ्चितमानसः ॥९॥ | द्वादशाङ्गीमधीत्याभू-त्स चतुर्दशपूर्वभृत् । क्रमात्सरिपदं प्राप्त-स्तीव्रतपः क्रियाधरः ॥१७॥ ततः स क्षपकश्रेणि-समा| रूढो मुनीश्वरः । विनाश्य घातिकर्माणि, केवलज्ञानमाप्तवान् ॥९८॥ प्रतिबोध्याऽय भव्यांश्च, पिंगलरायकेवली । पान्ते चाध्यातिकर्माणि, क्षपयित्वा शिवं ययौ ॥ ९९ ॥ इत्थं मेरुत्रयोदश्या, जातं पिंगलरायतः। माहात्म्यं तद्वतं चाऽत्र, परत्र सुखकारकम् ॥१००॥ मायकृष्णत्रयोदश्या, व्रताराधनतत्पराः। भवन्तु भो जना ! येन, निर्वाणादिसुखं Docceroeeeeeeee | ॥ २ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127