Book Title: Dwadash Parvkatha Sangraha
Author(s): Labdhimuni, Buddhisagar Gani
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्व मेस्त्रयोदशी पर्व-कथा कथा-संग्रह Ni. DeeDEODOKRCrepeperence पञ्चनमस्कारो-ऽन्ते तस्मै श्राविस्ततः । मृत्वा समाधिना बनो, बभूव व्यन्तरः सुरः ॥६५॥ भरते जम्बूद्वीपस्य, | सौहार्दपुरकेजनि । सुरदासाभिधः श्रेष्ठो, वसन्ततिलका प्रिया ॥६६॥ वज्रजीवस्तयश्च्युत्वा, तयोः पुत्रः स्वयंप्रभः । अभूत्स गुणवान् श्रेष्ठ-विवेकवांश्च शिष्टधीः ॥६७। परन्तु स समुत्पन-चरणव्रणरोगयुक् । चलितुं न शशाकाऽसौ, तस्माद्रोगात्स्वयंप्रमः ॥६८॥ क्रमेण सोऽष्टवर्षीयो, जात एकसुतखतः । तदुःखदुःखितौ जातो, पितरौ सुतवत्सली | ॥६९॥ संघोऽगमत्क्षणे तस्मिन् , सिद्धाद्रिदर्शनाय च । तेन सहाऽचलच्छेष्ठी, यात्रायै समुतप्रियः ॥७०॥ सिद्धाद्रौ विधिना गखा, संघः श्रेष्ठी स समियः । पुत्रं लात्वार्चनं चक्रे, ऋषभस्वामिनः प्रभोः ॥७१॥ सूर्यकुण्डजलेनाऽथ, देवाधिष्ठेन रोगिणम् । स्वसुतं स्नपयामास, श्रेष्ठी भावेन सपियः ॥७२।। परन्तु तज्जलं तस्य, स्पृशति चरणौ नहि । दृष्ट्वा तद्गुरवे पृष्ट. तद्धेतुर्विस्मितैर्जनः ॥७॥ गुरुः प्राह जिनद्रव्यं, पाग्भवेऽनेन भक्षितम् । छिन्ना मृगीचतुष्पादाः, प्राग्भवास्तस्य जल्पिताः ॥ ७४ ॥ तत्कर्मास्य बहु क्षोणं, किश्चिदद्यापि विद्यते । तेन तीर्थजलं पादौ, न स्पृशति कदाचन ॥७५॥ तीव्रकर्मक्षयो नास्ति, भुक्तिं विनेति तद्वचः। श्रुखा माता पिता पुत्रो, वैराग्य प्रगतात्रयः ॥७६॥ ततः श्रीऋभस्वामी, चरणानभिवन्द्य च । गृहमागत्य संजाताः, सद्धर्मकरणोद्यताः ॥७७|| षोडशसहस्त्राब्दानि, कुष्ठवणा| दिवेदनाम् । अनुभूय च तत्कर्मा-लोच्य मृखा सुरोजनि ॥७८॥ आद्यस्वर्गात्स च च्युत्वा, राजंस्तव सुतोऽजनि । पिंगळरायनामाऽयं, पंगुः प्राक्कृतकर्मणा ॥७९॥ एतन्मुनिवचः श्रुत्वा, राजा प्राहाज्य सद्गुरो!। नश्यति ? केन पुण्येन, कमैतत् मुनिनाऽकथि ॥८९॥ तृतीयकारकमान्ते, श्रीऋषभजिनेश्वरः। माघकृष्णत्रयोदश्यां, निर्वाणपदमाप्तवाम् ॥८॥ तस्मिन् दिने विधातव्य-मुपवासं च निर्जलम् । रानं वा राजतं हैम-सापिर्ष मेरुपञ्चकम् ॥८२॥ मध्यमेरुमहान्तं च, compormeroenomeReDDC For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127